SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ श्रीभग० २४ शव लघुवृत्ती ए गमए'त्ति अन्त्यगमत्रये 'कालादेसेणं उवजुजिऊण'त्ति यत्तदेव प्रथमगमे कालत उत्कर्षतः ८८ सहस्राणि ४८ वरधिकानि, द्वितीये तु संवेधः सूत्रसिद्ध एवेति, अथ त्रीन्द्रियेभ्यस्तमुत्पादयन्नाह-'छण्णउई सयं राइंदिय'त्ति इह तृतीयगमेऽष्टौ भवाः, तत्र चतुर्पु त्रीन्द्रियभवेषु उत्कर्षतः ४९ दिनानि तेषु यथोक्तं कालमानं स्यादिति, मज्झिमा तिणि गमा तहेव' यथा मध्यगमाद्वीन्द्रियगमाः 'संवेहो उवजुजिऊण'त्ति स पश्चिमगमत्रये भवादेशेन तूत्कर्षतः प्रत्येकं ८ भवाः, कालादेशेन तु पश्चिमगमत्रयस्य प्रथमगमे तृतीयगमे चोत्कर्षतः ८८ वर्षसहस्राणि १९६ दिनाधिकानि, द्वितीये तु १९६ दिनशतं ४ अन्तर्मुहर्राधिकं । अथ चतुरिन्द्रियेभ्यस्तमुत्पादयन्नाह-'नवरं एएसु चेव'त्ति वक्ष्यमाणेष्ववगाहनादिषु नानात्वानि द्वीन्द्रियत्रीन्द्रियप्रकरणापेक्षया चतुरिन्द्रियप्रकरणे विशेषाद् भणितव्यानि स्युः, तान्येव दर्शयति-'सरीरे'त्यादि, 'सेसं तहेवति शेष-उपपातादिद्वारजातं तथैव यथा त्रीन्द्रियस्य, यस्तु संवेधे विशेषो न दर्शितः स खयमूद्यः । अथ असंज्ञिपञ्चेन्द्रियतिर्यग्भ्यस्तमुत्पादयन्नाह-'उक्को० अट्ठ भव'त्ति अनेनेदं ज्ञायते, यथोत्कर्षतः पञ्चेन्द्रियतिरश्चोऽष्टैव निरन्तरं भवाः स्युः, एवं सदृग्भवान्तरान्तरिता अपि भवान्तरैस्सहाष्टैव स्युः, 'कालादेसेण उवजुजिऊण'त्ति अत्र प्रथमे गमे कालतः संवेधः सूत्रे दार्शत एव, द्वितीये तूत्कषतोऽसौ ४ पूर्वकोट्यः ४ अन्तर्मुहत्तैरधिकाः, तृतीये तु ता एव ८८ वर्षसहस्रैरधिकाः, उत्तरगमेषु त्वतिदेशद्वारेण सूत्रोक्त एवासौ ज्ञेयः॥ अथ संज्ञिपवेन्द्रियेभ्यस्तिर्यग्भ्यस्तमुत्पादयन्नाह-'जइ सन्नी'त्यादि, 'एवं संवेहो नवसु गमएसुत्ति एवमुक्ताभिलापेन संवेधो नवस्वपि गमेषु यथा असंज्ञिनां तथैवाशेषोऽत्र वाच्यः, असंज्ञिनां संज्ञिनां चैव पृथ्वीषूत्पित्सूनां जघन्यतोऽन्तर्मुहूर्त्तायुष्कत्वात् उत्कर्षतश्च पूर्वकोट्यायुष्कत्वादिति, लद्धी से'त्यादि लब्धिः परिमाणसंहननादिप्राप्तिः 'से' तस्य पृथ्वीकायेत्पित्सोः संज्ञिनः आधगमत्रये 'एस Hum m mmmmmmINITUTHIJinmenidinmomledimunaruwimmiswimmaldwani HAMALUMAMITamdhundmamtarnumanumm m mmmmmmmmmmmm ॥२६
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy