________________
२४ श०
श्रीभग लघुवृत्ती
उद्दशः
|१२ वर्षप्रमाणेषु चतुर्षु भवेषु ४८ संवत्सराः, चतुर्पु त्रीन्द्रियभवग्रहणेषु उत्कर्षेण ४९ अहोरात्रमानेषु १९६ दिनमानं स्यात् , 'तेंदिएहिं ति 'याणउयाईति अष्टसु त्रीन्द्रियभवेषु उत्कर्षेण ४९ दिनमानेषु ३९२ दिनानि स्युः, 'एवं सब्वत्थे ति अनेन चतुरिन्द्रियसंज्यसंज्ञितिर्यग्रैस्सह त्रीन्द्रियाणां तृतीयगमसंवेधः कार्य इति सूचितं, तृतीयगमसंवेधदर्शनेन षष्ठादिगमसंवेधा अपि सूचिता द्रष्टव्याः, तेषामप्यष्टभविकत्वात् , प्रथमादिगमचतुष्कसंवेधस्तु भवादेशेनोत्कर्षतः सङ्ख्यातभवग्रहणरूपः, कालादेशेन / | त्वसङ्ख्यातकालरूप इति ॥ २४ शतेऽष्टादशः॥
(सू . ६१०) एकोनविंशे न लेख्यमस्ति ॥ विंशतितमे तु लिख्यते-'उकोसेणं पुब्बकोडि'त्ति (स. ७११) नारकाणामसङ्ख्यातवर्षायुष्केष्वनुत्पादादिति, "असुरकुमाराणं ति पृथ्वीकायिकेषूत्पद्यमानानामसुराणां या चैव वक्तव्यता परिमाणादिका प्रागुक्ता सेह नारकाणां पश्चेन्द्रियतिर्यक्षुत्पद्यमानानां वाच्या, विशेषस्त्वेवं-'नवरं'ति, 'जहण्णेणं'ति उत्पत्तिसमयापेक्षमिदं, 'उको सत्त धणूई'ति इदं च त्रयोदशप्रस्तटापेक्षं, प्रथमप्रस्तटादिषु पुनरेवं 'रयणाइ पढमपयरे हत्थतिय'ति १,'उक्को |पण्णरस'त्ति इयमवगाहना भवधारणीयायाः, उत्तरवैक्रियायास्तु तस्या द्विगुणेति, 'समुग्घाया चत्तारि'त्ति क्रियान्ताः 'सेसं तहेव'ति शेषं दृष्ट्यादिकं तथैव यथाऽसुराणां, सो चेव'त्ति २ गमः, 'सेसं तहेवत्ति यथौधिकगमे प्रथमे 'एवं सेसावित्ति एवमनन्तरोक्तगमद्वयक्रमेण शेषा अपि ७ गमा भणितव्याः, नत्वत्रकरणात् यादृशी स्थितिर्जघन्योत्कृष्टभेदा आद्ययोर्गमयोारकाणामुक्ता तादृश्येव मध्यमेऽन्तिम च गमत्रये प्रामोति, तत्रोच्यते-'जहेव नेरइयउद्देसएति यथैव नैरयिकोद्देशके प्रथमशतसत्के संज्ञिपञ्चेन्द्रियतिर्यग्भिः सह नारकाणां मध्यमेषु गमेषु पश्चिमेषु त्रिषु गमेषु च स्थितिनानात्वं स्यात् तथैवेहापि, 'सरीरो
२६३॥