________________
ANNI
श्रीभग
लघुवृत्ती
गाहण'त्ति वपुरवगाहना यथा प्रज्ञापनायां २१ पदे, सा च सामान्यत एवं,'सत्त धणु तिन्निरयणी छच्चेव य अंगुलाई पढमाए । पुढवीए पुढवीए दुगुणा दुगुणं व सेसासु॥१॥"त्ति, तिन्नि नाणाई'ति द्वितीयादिषु संज्ञिभ्य एवोत्पद्यन्ते ते च त्रिज्ञानास्यज्ञाना
वा नियमात् स्युः, 'उको छावट्ठीति इह भवानां कालस्य च बहुत्वं विवक्षितं, तच्च जघन्यस्थितित्वे नारकस्य लभ्यत इति,२२ । सागरायुर्नारको भूत्वा पञ्चेन्द्रियतिर्यक्षु पूर्वकोट्यायुर्जातः, एवं वारत्रये ६६ सागराणि पूर्वकोटीत्रयं च स्याद् , यदि चोत्कृष्टस्थितिः |३३ सागरायुर्नारको भूत्वा पूर्वकोट्यायुःपञ्चेन्द्रियतिर्यसूत्पद्यते तदा वारद्वयमेवैवमुत्पत्तिः स्यात् , ततश्च ६६ सागराणि पूर्वकोटी| द्वयं च स्यात , तृतीया तु तिर्यग्भवपूर्वकोटी न लभ्यत इति नोत्कृष्टता भवानां कालस्य च स्यादिति, उत्पादितो नरकेभ्यः पञ्चे|न्द्रियतिर्यग्योनिकः, अथ तिर्यग्योनिकेभ्यस्तमुत्पादयन्नाह-'जइ'त्ति'जचेव अप्पणोति यैवात्मनः पृथ्वीकायस्य स्वस्थाने-पृथ्वीकायत्वे उत्पद्यमानस्य वक्तव्यता उक्ता सैवात्रापि वाच्या, केवलं तत्र परिमाणद्वारे प्रतिसमयमसङ्ख्येया उत्पद्यन्ते इत्युक्तं इह , त्वेकादिः, एतदेवाह-'नवरं'ति तथा पृथ्वीकायेभ्यः पृथ्वीकायेषूत्पद्यमानस्य संवेधद्वारे प्रथमद्वितीयचतुर्थपञ्चमगमेषु उत्कर्षतोऽ| सङ्ख्याता भवाः प्रोक्ताः, शेषे तु ८ भवाः, इह पुनरष्टावेव नवस्वपीति, 'कालाएसेणं उभओ ठिईए करेज'त्ति कालादेशेन |संवेधं पृथ्वीकायिकस्य संज्ञिपश्चेन्द्रियतिरश्चश्च स्थित्यां कुर्यात् , तथाहि-प्रथमें गमे कालाएसेणं जहण्णेणं दो अंतोमुहुत्ताइंति पृथ्वी
सत्कं पंचेन्द्रियसत्कं चेति, उत्कर्षतः ८८ सहस्रवर्षाणि पृथ्वीसत्कानि ४ पूर्वकोटयः पञ्चेन्द्रियतिर्यक्सत्काः, एवं शेषेष्वपि गमेषु |संवेध ऊह्य इति, 'सब्वत्थ अप्पणोत्ति सर्वत्राएकायिकादिभ्यश्चतुरिन्द्रियान्तेभ्य उद्वृत्तानां पञ्चेन्द्रियतिर्यसूत्पादे 'अप्पणो'त्ति अपकायादेः सत्का लब्धिः परिमाणादिर्वाच्या, सा च प्रास्त्रतो ज्ञेया, 'जहेव पुढविकाइएसु उवजमाणाणं ति इत्यादि,
பயமாகயாழ்ப்பாக அவர் பையAMPImrNDHI