________________
श्रीभगलघुवृत्ती
HAImmmmswimmunitymiummidinemiummaidplanationalitimes
उवणीयेतहा नेयव्य'ति, द्वितीयसूत्रसमतयेति, चतुर्थ त्वेवमध्येयम्-'गाहावइस्स भंते ! भंडं विकिणमाणस्स कइए भंडं साइजेजा
५ शतके धणे य से उवणीए सिया गाहावइस्स णं भंते ! ताओधणाओ किमारंभिया किरिया कजइ ५१, कइयस्स वा ताओ धणाओ किमारंमिया ६ उद्देश: किरिया कजइ ४ मिच्छादसणकिरिया किजइ ?,गोयमा! गाहावइस्स ताओधणाओ आरंभिया ४, मिच्छादसणबत्तिया किरिया सिया | कजइ सिय णो कज्जइ,कइयस्स ताओ सब्बाओ पयुणई भवंति, धने उपनीत धनप्रत्ययत्वात् गृहपतेस्ता महत्यः,ऋयिकस्य तु प्रतनुकाः, धनस्य तदानीमतदीयत्वात् , एवं च प्रथमसूत्रसममिदं चतुर्थमिति । क्रियाधिकारादिदमाह-'अहुणोज लिए' अधुनोज्ज्वलितः-सद्यःप्रदीप्तः 'महाकम्म'त्ति विध्यायमानानलापेक्षयाऽतिशयेन महान्ति कर्माणि ज्ञानावरणादीनि बन्धमाश्रित्य यस्यासौ महाकर्मतरः, एवमन्यदपि, 'नवरं किरिय'त्ति क्रिया-दाहरूपा आश्रवो-नवकर्मोपादानहेतुः वेदना-पीडा भाविनी तत्कर्म-IM जन्या, मिथःशरीरसम्बाधजन्या वा,'वोकसिजमाणे'त्ति व्यपकृष्यमाणः-अपकर्ष गच्छन् 'अप्पत्ति अंगारापेक्षया, अल्पशब्द: स्तोकार्थः, क्षारावस्थायां त्वभावार्थः, 'परामुसई' परामृशति-गृह्णाति 'आयय'त्ति आयतः-क्षेपाय प्रसारितः सजीकृतः कर्णायतः-कर्ण यावदाकृष्टः ततः कर्मधारयात् आयतकर्णायतं इपुं-बाणं,'उडुं वेहासं'ति ऊवं वृक्षशिखराद्यपेक्षयापि स्यादत आहविहायसि-आकाशे 'संधाइ' अन्योऽन्यं गात्रैः संहतान् कुर्यात् , 'उबिहई ऊर्ध्व विजहति, क्षिपतीत्यर्थः,'अभिहण'त्ति अभि। मुखमागच्छतो हंति, 'वत्तेइ' वर्तुलीकरोति, वपुःसङ्कोचापादनात् , 'लेसेई' श्लेषयति-आत्मनि श्लिष्टान् कुर्यात् , 'संघद्देई' मनाक् । स्पृशति,परितापयति-समन्ततः पीडयति, किलामेइ' मारणान्तिकसमुद्घातं नयति,'ठाणा' स्वस्थानात् स्थानान्तरं नयेत् 'जीवि०'त्ति च्युतजीवितान् करोति, 'किरियाहिं' क्रियाभिः स्पृष्टः 'धणु'त्ति धनुर्दण्डगुणसमुदायः, ननु पुरुषस्य क्रियाः पञ्च भवन्तु,
AmmaNapillonomindiaidmmHOLIDAdminudi oudi
MAT