SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ श्रीभगलघुवृत्ती HAImmmmswimmunitymiummidinemiummaidplanationalitimes उवणीयेतहा नेयव्य'ति, द्वितीयसूत्रसमतयेति, चतुर्थ त्वेवमध्येयम्-'गाहावइस्स भंते ! भंडं विकिणमाणस्स कइए भंडं साइजेजा ५ शतके धणे य से उवणीए सिया गाहावइस्स णं भंते ! ताओधणाओ किमारंभिया किरिया कजइ ५१, कइयस्स वा ताओ धणाओ किमारंमिया ६ उद्देश: किरिया कजइ ४ मिच्छादसणकिरिया किजइ ?,गोयमा! गाहावइस्स ताओधणाओ आरंभिया ४, मिच्छादसणबत्तिया किरिया सिया | कजइ सिय णो कज्जइ,कइयस्स ताओ सब्बाओ पयुणई भवंति, धने उपनीत धनप्रत्ययत्वात् गृहपतेस्ता महत्यः,ऋयिकस्य तु प्रतनुकाः, धनस्य तदानीमतदीयत्वात् , एवं च प्रथमसूत्रसममिदं चतुर्थमिति । क्रियाधिकारादिदमाह-'अहुणोज लिए' अधुनोज्ज्वलितः-सद्यःप्रदीप्तः 'महाकम्म'त्ति विध्यायमानानलापेक्षयाऽतिशयेन महान्ति कर्माणि ज्ञानावरणादीनि बन्धमाश्रित्य यस्यासौ महाकर्मतरः, एवमन्यदपि, 'नवरं किरिय'त्ति क्रिया-दाहरूपा आश्रवो-नवकर्मोपादानहेतुः वेदना-पीडा भाविनी तत्कर्म-IM जन्या, मिथःशरीरसम्बाधजन्या वा,'वोकसिजमाणे'त्ति व्यपकृष्यमाणः-अपकर्ष गच्छन् 'अप्पत्ति अंगारापेक्षया, अल्पशब्द: स्तोकार्थः, क्षारावस्थायां त्वभावार्थः, 'परामुसई' परामृशति-गृह्णाति 'आयय'त्ति आयतः-क्षेपाय प्रसारितः सजीकृतः कर्णायतः-कर्ण यावदाकृष्टः ततः कर्मधारयात् आयतकर्णायतं इपुं-बाणं,'उडुं वेहासं'ति ऊवं वृक्षशिखराद्यपेक्षयापि स्यादत आहविहायसि-आकाशे 'संधाइ' अन्योऽन्यं गात्रैः संहतान् कुर्यात् , 'उबिहई ऊर्ध्व विजहति, क्षिपतीत्यर्थः,'अभिहण'त्ति अभि। मुखमागच्छतो हंति, 'वत्तेइ' वर्तुलीकरोति, वपुःसङ्कोचापादनात् , 'लेसेई' श्लेषयति-आत्मनि श्लिष्टान् कुर्यात् , 'संघद्देई' मनाक् । स्पृशति,परितापयति-समन्ततः पीडयति, किलामेइ' मारणान्तिकसमुद्घातं नयति,'ठाणा' स्वस्थानात् स्थानान्तरं नयेत् 'जीवि०'त्ति च्युतजीवितान् करोति, 'किरियाहिं' क्रियाभिः स्पृष्टः 'धणु'त्ति धनुर्दण्डगुणसमुदायः, ननु पुरुषस्य क्रियाः पञ्च भवन्तु, AmmaNapillonomindiaidmmHOLIDAdminudi oudi MAT
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy