________________
श्रीभग- कायादिव्यापाराणां तस्य दृश्यमानत्वात् , धनुरादिनिर्वर्तकशरीराणां तु जीवानां कथं पञ्च क्रियाः?, कायमात्रस्यापि तदीयस्य तदा- ५ शतके लघुवृत्ती नीमचेतनत्वात , अचेतनकायमात्रादपि पञ्चधाऽभ्युपगमे सिद्धानामपि तत्प्रसङ्गः, तदीयशरीराणामपि प्राणातिपातहेतुत्वेन लोके उद्देश:
विपरिवर्त्तमानत्वात् , किञ्च-यथा धनुरादीनि कायिक्यादिक्रियाहेतुवेन पापबन्धकारणानि भवन्ति तजीवानां, एवं पात्रदण्डकादीनि जीवरक्षाहेतुत्वेन पुण्यकर्मनिबन्धनानि स्युरिति, न्यायस्य समानत्वात् ,अत्रोच्यते, अविरतिपरिणामाद् बन्धः,अविरतिपरिणामश्च यथा पुरुषस्यास्ति एवं धनुरादिनिर्वर्त्तकशरीरजीवानामपीति, सिद्धानां तु नास्त्यसाविति न बन्धः, पात्रादिजीवानां च पुण्य-1 बन्धहेतुत्वं तद्धेतोविवेकादेस्तेष्वभावादिति, किञ्च-सर्वज्ञवचनप्रामाण्याद्यथोक्तं तत्तथा श्रद्धेयमेवेति, इषुरिति-शरपत्रफलादिसमु| दायः, 'अह से उसू' इत्यादि, 'पञ्चोवयमाणे'त्ति प्रत्यवपतन्-नीचैर्गच्छन् , इह धनुर्धनुष्मदादीनां यद्यपि सर्वक्रियासु कथं
चिनिमित्तभावोऽस्ति तथापि विवक्षितवधं प्रति अमुख्यप्रवृत्तिकतया विवक्षितवधक्रियायास्तैः पुरुषः कृतत्वेनाविवक्षणात् शेषक्रियाणां |च निमित्तभावमात्रेणापि तत्कृतत्वेन विवक्षणाच्चतस्रस्ता उक्ताः, बाणादिजीवशरीराणां तु साक्षाद् वधक्रियायां प्रवृत्तत्वात् पश्चेति, |'बहुसमाइण्णे' (मू. २०८) अत्यन्तमाकीर्णो-व्याप्तः, मिथ्यात्वं च तद्वचनस्य विभङ्गज्ञानपूर्वकत्वादवसेयमिति, 'एगत्त'ति
एकत्वं प्रहरणानां 'पुहुत्तं' पृथक्त्वं-बहुत्वं प्रहरणानामेव, 'जहा जीवाभिगमे आलापकश्चैवम्-'एगत्तपि पहू विउवित्तए, पुहुजापि पहू विउ०, एगत्तं विउव्वेमाणे एगं महं मोग्गररूवं वा' इत्यादि, 'पुहत्तं विउव्वेमाणे मोगररूवाणि वा' इत्यादि, 'ताई संखे
आई २ ससरीराई विउव्वंति, विउव्वित्ता अन्नमन्नस्स कायं अभिहणेमाणा वेयणं उदीरंति, उजलं पगाढं कक्कसं कडुयं फरुसं निडर ITIEn | चंडं तिव्यं दुक्खं दुरहियासंति तत्रोज्ज्वलां-विपक्षलेशेनाप्यकलङ्कितां विपुलां-शरीरव्यापिकां प्रगाढां-प्रकर्षवती कर्कशां-कर्कश
MICHHINAINIONAL INDAININOMANIHIMHINDImidesiaCHRIRAHIRIDI Ommad