SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ M श्रीभग लघुवृत्तौ I midianmadlaG २४ श० २४ उद्दे. जघन्यस्थितिस्तिर्यक् सनत्कुमारे उत्पित्सुर्जघन्यस्थितिसामर्थ्यात् कृष्णादीनां ४ लेश्यानामन्यतरस्यां परिणतो भूत्वा मृतिकाले पद्मलेश्यामासाद्य म्रियते, ततस्तत्रोत्पद्यते, यतोऽग्रेतनभवपरिणामे सति जीवः परभवं गच्छतीत्यागमः, तदेवमस्य ५ लेश्याः स्युः, 'लंतगादीणं जहण्णे'त्यादि, एतद्भावना अनन्तरोक्तन्यायेन कार्या, 'संघयणाइ बंभलोयलंतएसु पंच आइल्लगाणि'त्ति छेदवर्तिसंहननस्य चतुर्णामेव देवलोकानां गमने निवन्धनत्वात् , यदाह-'छेवटेणं उगम्मईत्ति वचनात् , 'जहण्णेणं तिण्णि भवग्गहणाईति आनतादिदेवो नरेभ्य एवोत्पद्यते तेष्वेव च प्रत्यागच्छतीति जघन्यतो भवत्रयं स्यात् , एवं भवसप्तकमप्युत्क: र्पतो भाव्यमिति,'उकोसेणं सत्तावण'न्ति आनतादिदेवानामुत्कर्षतः १९ सागराणि आयुः तस्य च भवचतुष्टयभावेन ५७ सागराणि नरभवचतुष्कपूर्वकोटीचतुष्काधिकानि स्युरिति, इति २४ शते २४ उद्देशः॥ इति श्रीपरमगुरुलक्ष्मीसागरसूरिशिष्यश्रीसुमतिसाधुसूरिशिष्यश्रीहेमविमलसूरिविजयराज्ये शतार्थिश्रीजिनमाणिक्यगणिशिष्यश्रीअनन्तहंसगणिशिष्यश्रीदानशेखरगणिसमुद्भुत भगवतीलघुवृत्तौ चतुर्विंशतितमशतकविचरणं सम्पूर्णम् ॥ RPALI IMAmountainmenim HOOMAAICHARMINSIDHRITan al mulimfiPighalnilhiMISAll Sath २९
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy