________________
श्रीभग
२४
लघुवृत्ती
२४ उ.
HOMMANDAMOHAN WINDHINIONummismHINDIHINDIHINIOHINDHimal
ओवमाईति एकं तिर्यग्भवसत्कमपरं च देवभवसत्कं'छ पलिओवमाईति त्रीणि पल्योपमानि तिर्यग्भवसत्कानि त्रीण्येव देव| भवसत्कानीति 'सोचेव अप्पणा जहण्णकालठिईओ जाउ'त्ति गमत्रयेऽप्येको गमो, भावना तु दर्शितैव, जहण्णेणं धणुपुहुत्तंति क्षुद्रकायचतुष्पदापेक्षं, 'उक्कोसेणं दो गाउयाईति यत्र क्षेत्रे काले वा गव्यूतमाना नराः स्युः तत्सम्बन्धिनो हस्त्या| दीनपेक्ष्योक्तमिति । सङ्ख्यातायुःपञ्चेन्द्रियतिर्यगधिकारे 'जाहे अप्पणा जहण्णकालठिईओ'त्ति इत्यादौ 'नो सम्माभिच्छद्दिढि'त्ति मिश्रदृष्टिनिषेध्यः, जघन्यस्थितिकस्य तदसम्भवाद् , अजघन्यस्थितिकेषु दृष्टित्रयस्यापि भावादिति, तथा ज्ञानादिद्वारे द्वे ज्ञाने अज्ञाने वा स्यातां, जघन्यस्थितेरन्यज्ञानाज्ञानयोरभावादिति । अथ नराधिकारे 'नवरं आइल्लएसु दोसुगमएसुत्ति आद्य|गमयोहि पूर्वत्र धनुःपृथक्त्वं जघन्यावगाहना उत्कृष्टा तु गव्यूत ६ माना, इह तु जघन्येन 'गाउय'मित्यादि, तृतीयगमे तु जघन्यत उत्कर्षतश्च ६ गव्यूतान्युक्तानि, इह तु त्रीणि, चतुर्थगमे तु प्राग्जघन्यतो धनुःपृथग् उत्कर्षतो वे गव्यूते प्रोक्ते, इह तु जघन्यत | उत्कर्षतश्च गव्यूतं, एवमन्यदप्यूह्यं, ईशानदेवाधिकारे 'साइरेगं पलिओवमंति ईशाने सातिरेकपल्योपमस्य जघन्यस्थितित्वात् , IT | 'चउत्थगमएसुत्ति ये सातिरेकपल्योपमायुषस्तियश्चः सुषमांशोद्भवाः क्षुद्रकायास्तानपेक्ष्योक्तं, 'ओगाहणा धणुपुहुत्तं उक्को-| सेणं साइरेगाइं दो गाउयाईति एतच्च यत्र काले सातिरेकगव्यूतमाना नराः स्युः तत्कालभवान् हस्त्यादीनपेक्ष्योक्तं, तथा 'जेसु ठाणेसु'त्ति सौधर्मदेवाधिकारे येषु स्थानेषु सङ्ख्यातवर्षायुर्नराणां गव्यूतमुक्तं 'तेसु ठाणेसु इहं'ति जघन्यतः सातिरेकपल्योपमस्थितिकत्वादीशानदेवस्य प्राप्तव्यदेवस्थित्यनुसारेण चासङ्ख्यातवर्षायुर्नराणां स्थितिसद्भावात् तदनुसारेणैव च तेषाविगाहनाभावादिति, सनत्कुमारदेवाधिकारे 'जाहे अप्पणा जहण्णे' त्यादि, 'पंच लेसाओ आइल्लाओ कायवाओंति