________________
Meet
श्रीभग
१ शतके
बती
8 उद्देशः
सूत्रम्
L MISSINGININPINIAN DINA
द्विकसंयोगे बहुवचनं अमुंचता षड् भङ्गाः, त्रिकसंयोगे १२ भङ्गाः, क्रोधे नित्यं बहुवचनं, मानमाययोरेकव वनमिति प्रथमः, मानकत्वे मायावहुत्वे द्वितीयः, माने बहुत्वे मायैकत्वे ३ मानमाययोबहुत्वे ४, क्रोधमानलोमैरित्थमेव चत्वारः, क्रोधमायालोभैरित्थमेव चत्वारः, एवं जाताः १२, चतुष्कसंयोगे त्वष्टौ, कथं ?, क्रोधे बहुत्वेन मानमायालोभैकत्वेनैकः, एवं लोभे बहुत्वेन २ एवमेतावेकवचनान्तमायया जातो, एवं बहुवचनान्तमायया द्वौ, एवं जाताश्चत्वारः एकवचनान्तमानेन, एवं बहुवचनान्तमानेन, | जाता एवमष्टौ, जघन्यस्थितिनारकेष्वेव सप्तविंशतिभङ्गा उक्ताः, जघन्यस्थितिनारका बहवः म्युस्तेन क्रोधे बहुवचनमेव, अथाशीति| भङ्गा उच्यन्ते-क्रोधाद्येकत्वेन ४ बहुत्वेनापि ४, द्विकसंयोगे २४, तथाहि-क्रोधमानयोरेकत्वबहुत्वाभ्यां चत्वारः, क्रोधमाययोः ४ क्रोधलोभयोः ४ मानमाययोः ४ मानलोभयोः ४ मायालोभयोः ४ इति द्विकयोगे २४, त्रिकसंयोगे ३२, तथाहि-क्रोधमानमायाखेकत्वेन १ एष्वेव मायावहुत्वेन द्वितीयः, एवमेतौ मानेकत्वेन द्वावेव, अन्यौ तद्वहुत्वेन ४, क्रोधेकत्वेन ४ क्रोधबहुत्वेन ४, एवमष्टौ क्रोधमानमायात्रिके जाताः, तथैवाष्टौ क्रोधमायालोभेषु, तथैवाष्टौ मायामानलोभेषु, एवं जाताः ३२, चतुष्कसंयोगे | १६, क्रोधादिष्वेकत्वेनैकः, लोभस्य बहुत्वेन द्वितीयः, एवमेतौ मायैकत्वेन, तथाऽन्यौ मायाबहुत्वेन, एवमेते चत्वारो मानैकत्वेन, चत्वारो मानबहुत्वेन च, एवमष्टौ क्रोधेकत्वेन, अन्ये अष्टौ क्रोधबहुत्वेन चेति जाताः षोडश, सर्वे मिलिता एवमशीतिभङ्गाः, एते च जघन्यस्थितावेकादिसङ्ख्यातान्तसमयाधिकायां भवन्ति, अत्र सप्तविंशत्यशीतिभङ्गकव्यक्तिज़ैया, यथा-इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए णेरइयावाससयहस्सेसु एगमेगंसि णिरयावासंसि जहन्नियाए ठिइए वट्टमाणा णेरइया कि कोहोवउत्ता माणोवउत्ता मायोवउत्चा लोभोवउत्ता?, गोयभा ! सब्वेवि ताव होज कोहोव उत्ता, अहवा कोहोवउत्ता य माणोवउत्ते य,
M ANIDAM மாடியா"
॥२५॥