________________
श्रीभगवती
सूत्रम्
न्येव, एवं स्थितिस्थानादीनि दश द्वाराणि इहोद्देशके वाच्यानि इति गाथासमासार्थः, विस्तरार्थस्त्वेवम्- 'एग मेगंसि णिरयावासंसि ' एकैकस्मिन्नरकावासे 'ठिइठाण'त्ति आयुषो विभागाः, 'असंखेज' त्ति सङ्ख्यातीतानि, कथं ?, प्रथमपृथिव्यपेक्षया जघन्या स्थितिर्दशवर्षसहस्राणि उत्कृष्टा तु सागरोपमं एतस्यां चैकैकसमयवृध्ध्या असङ्ख्यातानि स्थितिस्थानानि स्युः, असझख्येयत्वात् सागरोपमसमयानामिति, नरकावासापेक्षयाऽप्यसङ्ख्येयान्येव तानि तेषु च जघन्योत्कृष्टविभागश्चैवम् प्रथमप्रस्तटे जघन्या १० वर्षसहस्राणि उत्कर्षतो नवतिरिति प्रतिनरकं भिन्नरूपं संवैकसमयाधिका द्वित्रिसमया० एवं यावदसङ्ख्यातसमयाधिका जघन्या स्थितिः, 'तप्पा उग्गुक्को सिय'त्ति तस्य-विवक्षितनरकावासस्य प्रायोग्या - उचिता उत्कर्षिका तत्प्रायोग्योत्कपिंका, इदमपि स्थितिस्थानं विचित्रं, विचित्रत्वादुत्कर्षस्थितेः एवं स्थितिस्थानानि निरूप्य क्रोधाद्युपयुक्तत्वं नारकाणां विभागेन दर्शयन्नाह - 'किं को होवउत्ता ४' इति प्रश्ने सर्वेऽपि तत्र प्रतिनरकं जघन्यस्थितिकानां सदैव भावात् तेषु च क्रोधोपयुक्तानां बहुत्वात् सप्तविंशतिर्भङ्गाः स्युः, 'समयाहियाए'त्ति एका दिसङ्ख्यातसमयाधिकजघन्यस्थितिकानां तु कादाचित्कत्वात् तेषु क्रोधाद्युपयुक्तानां एकत्वानेकत्वसम्भवादशीतिर्भङ्गकाः, एकेन्द्रियेषु तु सर्वकपायोपयुक्तानां बहूनां भावादभङ्गकमाहेति “सम्भवति जहिं विरहो असीती भंगा तहिं करेजाहि । जहियं न होइ विरहो, अभंगयं सत्तवीसा वा ॥ | १ ||" अयं च तत्सच्चापेक्षो विरहो द्रष्टव्यः, न तूत्पादापेक्षया, यतो रत्नप्रभायां २४ मुहूर्त्ता उत्पाद विरहकालः, ततश्च यत्र सप्तविंशतिर्भङ्गाः तत्रापि विरहभावादशीतिं प्रामोति, सप्तविंशतेश्वाभाव एव, 'सम्वेऽवि ताव हुज्ज' त्ति प्रतिनरकं जघन्यस्थितिकानां नारकाणां सदैव बहूनां सद्भावात् नारकभवस्य बहु क्रोधवत्त्वात् सर्व एव क्रोधयुक्ताः स्युरित्येको भङ्गः, 'अहवे' त्यादि, अत्र द्वित्रिचतुसंयोगभङ्गा दर्शिताः, तत्र
JOCJÚSÁGHAJOLFOLOG_06)
१ शतके ४ उद्देशः