SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्तौ RR उद्देश: कोऽलङ्कारग्रहणं पुस्तकवाचनं सिद्धायतनप्रतिमार्चनं सुधर्मसभागमन, तत्रस्थस्य सामानिका अग्रमहिष्यः पर्षदोऽनीकाधिपतय आत्मरक्षाश्च पार्श्वतो निषीदन्तीति वाच्यं, एतद्वक्तव्यताप्रतिबद्धसूत्रसङ्केपायाह-सव्वं निरवसेसं'ति, नवरं चमरस्य सागरोपमस्थितिः | बलेस्तु साधिकसागरोपमस्थितिः प्रज्ञप्तेति ॥ १६ शते नवमः॥ __'ओहिपयंति (सू. ५८९) प्रजापनात्रयस्त्रिंशत्तमं पदं, तच्चैवम्-'भवपचया य खओवसमिया य, दोण्हं भवपच्चइया, तं०देवाण य नेरइयाण य, दोण्हं खओवसमिया, तं०-मणुस्साणं पंचिंदियतिरिक्खजोणियाण य इत्यादि ॥१६ शते दशमः॥ 'दीवे' त्यादि (सू. ५९०) एवमन्यदप्युद्देशकत्रयं भावयितव्यमिति ॥ षोडशशतं वृत्तितः सम्पूर्णम् ॥ अथ सप्तदशमारभ्यते-तत्र 'कुंज नि(*७७)श्रेणिकसूनुकूणिकराज्ञो भूतानन्दो यो हस्ती तद्वाच्यः१ 'संजय'त्ति संयताद्यर्थः । २ 'सेलेसित्ति शैलेश्यादिवाच्यः ३ किरिय'त्ति क्रियादिवाच्यः ४ ईसाणति ईशानेन्द्रवाच्यः ५ 'पुढवित्ति पृथिव्यर्थः ६ | सप्तमश्च, 'दग'त्ति अपकायार्थः ८ नवमश्च, वाउ'त्ति वायुकायार्थो दशमः एकादशश्च, एगिदिय'त्ति एकेन्द्रियार्थः १२ 'नाग'त्ति नागकुमारार्थः १३ 'सुवण्ण'त्ति सुपर्णकुमारार्थः १४ 'विज्जुत्ति विद्युत्कुमारार्थः १५ 'वाउ'त्ति वायुकुमारार्थः १६ 'अ| ग्गि'त्ति अग्निकुमारार्थः १७ गाथार्थः। 'भूयाणंदि'त्ति (सू.५९१) भूतानन्दाख्यः कूणिकराज्ञः प्रधानहस्ती । 'तलं ति (सू . ५९२) तालवृक्षं 'पवालेमाणे वत्ति अधःप्रपातयन् वा 'पंचहिं किरियाहिं पुढे'त्ति तालफलानां तालफलाश्रितजीवानां च यः प्राणा|तिपातक्रियाकारकोऽसावाद्यानामपि इतिकृत्वा पञ्चक्रियाभिः स्पृष्ट इत्युक्तं १, येऽपि च तालतालफलनिर्वर्त्तकजीवास्तेऽपि च पञ्च २३२॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy