________________
श्रीभगासण सपारचा
श० ८ उद्देशः
सणं सपरिवाति प्रासादावतंसकमध्ये बलिसत्कं सिंहासनं बलिपरिवारसिंहासनोपेतं वाच्यमित्यर्थः, तदपि. द्वितीयशतात् लघुवृत्तौ । ज्ञेयं, केवलं चमरस्य सामानिकानां चतुःषष्टिसहस्राणि आसनानि आत्मरक्षकाणां तान्येव चतुर्गुणान्युक्तानि बलेस्तु सामानिकानां.
पष्टिसहस्रासनानि आत्मरक्षकाणां तान्येव चतुर्गुणानि अयं विशेषः, 'अट्ठो तहेव, नवरं रुयगिंदप्पभाईति यथा तिगिंछकूटस्य नामान्वर्थाभिधायि वाक्यं तथाऽस्यापि वाच्यं, केवलं तिगिंछकूटान्वर्थप्रश्नोत्तरे यसात्तिगिंछप्रभाण्युत्पलादीनि सन्ति तेन तिगिछकूट इत्युच्यते, इह तु रुचकेन्द्रप्रभाणि पद्मादीनि तत्र सन्ति ततो रुचकेन्द्रकूट इति वाच्यं, रुचकेन्द्रस्तु रत्न विशेष इति, 'तं चेव'त्ति तत् पुनः सूत्रमत्रैवमध्येयम्-'से केणद्वेणं भंते ! एवं बुच्चइ-रुअगिंदे उप्पायपव्वए ?, गोयमा! रुयगिंदे णं बहूई उप्पलाई पउमाई कुमुयाइं जाव रुयगिंदवण्णाई रुयगेंदलेस्साई रुयगिंदप्पभाई से तेणटेणं रुयगिंदे उप्पायपव्वए तहेव जाव'त्ति चमर-1 चंचाव्यतिकरे सूत्रमुक्तं इहापि तथैव वाच्यं, पणपण्णं च कोडीओ पण्णासं च सयसहस्साई पण्णासं च सहस्साई वीईवइत्ता इमं | | रयणप्पडं पुढविति 'पमाणं तहेवति यथा चमरचञ्चायाः, तच्चेदम्-'एगं जोयणसयसहस्सं आयामविक्खंभेणं तिण्णि जोय-1
सयसहस्साई सोलस य सहस्साई दोण्णि य सत्तावीसे जोयणसए तिणि य कोसे अट्ठावीसं धणुसयं तेरस अंगुलाई अद्धंगुलयं च किंचिविसेसाहियं परिक्खेवणं पण्णत्तंति जाव बलिपेढस्स'त्ति नगरीप्रमाणाभिधानानन्तरं प्राकारतद्वारोपकारिकालयनप्रासादावतंसकसुधर्मसभाचैत्यभवनोपपातसभाहदाभिषेकालङ्कारसभाव्यवसायसभादीनां प्रमाणं स्वरूपं तावद् वाच्यं यावद्भलिपीठस्य, तच्च सूत्रान्तरात् ज्ञेयं, 'उववाओ'त्ति उपपातसभायां बलेरुपपातवक्तव्यता वाच्या, सा चैवम्-'तेणं कालेणं तेणं समएणं वइरोयजिंदे अहुणोचवण्णमित्तए समाणे पंचविहाए पजत्तीए पजत्तिभावं गच्छई' इत्यादि, 'जाव आयरक्ख'त्ति इह यावत्करणादभि