SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ IAHINDIHINDI श्रीभग लघुवृत्ती १७० १ उद्देशः I NDIAN Castil itamaan Hamallantun क्रियाः तदन्यजीवान् सङ्घट्टनादिभिरपद्रावयन्तीतिकृत्वा २'अहे णमित्यादि, अथ पुरुषकृततालफलप्रचलनादेरनन्तरं तत् तालफलमात्मनो गुरुकतया यावत्करणात् सम्भारिकतयेति दृश्यं, 'पञ्चोवयनाणे'त्ति प्रत्यवपतत् यांस्तत्राकाशादौ प्राणादीन जीविताद् व्यपरोपयति 'तओ णं ति तेभ्यः सकाशात् कतिक्रियोऽसौ नरः ?, उच्यते, चतुक्रियो, वधनिमित्तभावस्याल्पत्वेन तासां चतसृणामेव विवक्षणात् , तदल्पत्वं च यथा पुरुषस्य तालफलप्रचलनादौ साक्षात् वधनिमित्तभावोऽस्ति न तथा तालफलव्या| पादितजीवेष्वितिकृत्वा ३, एवं तालफलनिवर्तकजीवा अपि ४ फलनिवर्त्तकास्तु पंचक्रिया एव साक्षात् तेषां वधहेतुत्वात् ५, ये | चाधः पततस्तालफलस्योपग्रहे-उपकारे वर्तन्ते ते जीवाः पञ्चक्रियाः, वधे तेषां निमित्तभावस्य बहुत्वात् ६, एतत्सूत्राणां विशेषव्याख्यानं पञ्चमशतोक्तकाण्डक्षेप्तृपुरुषसूत्रात् ज्ञेयं, एतानि च फलद्वारेण षट् क्रियास्थानान्युक्तानि, मूलादिष्वपि पडेव भावनीयानि, 'एवं जाव बीयंति यावत्करणात् कन्दसूत्राणीव स्कन्धत्वक्शालप्रवालपत्रपुष्पफलबीजसूत्राण्यध्येयानीति सूचितं। 'सिय तिकिरियत्ति (सू. ५९३) यदौदारिकशरीरं परपरितापाद्यभावेन निर्वर्तयति तदा त्रिक्रियः, यदा परपरितापं कुर्वस्तनिवर्तयति तदा चतुष्क्रियः, यदा परमतिपातयंस्तन्निर्वत्तयति तदा पश्चक्रियः, पृथक्त्वदण्डके स्याच्छब्दप्रयोगो नास्ति, एकदापि सर्वविकल्पसद्भा|वादिति, 'छव्वीसं दंडगति पञ्च शरीराणीन्द्रियाणि च त्रयश्च योगा एते च मीलिता १३ एते चैकत्वपृथक्त्वाभ्यां गुणितः २६॥ | 'कइविहा णं भंते ! भावेति (सू. ५८४) इदं भावस्वरूपं प्राक्प्रोक्तमेव 'एएणं अभिलावेणं' अनुयोगद्वारे यथा तच्चेदम्-'से किं तं उदइए ?, अट्ठकम्मपगडीणं उदएणं से तं उदइए' इत्यादि ॥१७ शते प्रथमः॥ | 'चक्किया केइ आसइत्तए वत्ति (सू. ५९०) धर्मादौ शक्नुयात् कश्चिदासितुं. नायमर्थः समर्थो, धर्मादेरमूर्तत्व Minimukhilmymail me
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy