SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ श्रीभग १८२० लघुवृत्तो सुरादीनामपि जघन्या स्थितिरित्थमेव उत्कृष्टातु 'तिणि पलिओवमाईति उत्तरकुर्वादिमिथुनकनरादीनाश्रित्योक्ता, यतस्ते मृता देवेषूत्पद्यन्त इति, भव्यद्रव्यपृथ्वीकायिकस्य 'साइरेगाइं दो सागरोवमाईति ईशानदेवमाश्रित्योक्ता, द्रव्यतेजसो द्रव्यवा| योश्च 'जहा नेरइयस्स'त्ति अन्तर्मुहर्तमेका अन्या च पूर्वकोटी, देवादीनां मिथुनकानां च तत्र तेजोवाय्वोरुत्पादाभावात् , तथा पञ्चेन्द्रियतिरश्वः 'उक्कोसेणं तेत्तीसं ति सप्तमपृथ्वीनारकापेक्षयोक्तमिति ॥ १८ शते नवमः॥ इह च साधोः क्षुरधारादिप्रवेशो वैक्रियलब्धिसामर्थ्यात् ज्ञेयः 'पंचमसए'त्ति (सू. ६४४) इत्यादि यदुक्तं तदिदम्-'अणगारे णं भंते ! भावियप्पा अगणिकायस्स मज्झमज्झेणं वीइवइजा, से णं तत्थ झियाएजा ?, 'नो इणद्वेत्ति 'नो खलु तत्थ सत्थं | कमईत्ति इत्यादि । 'वाउयाएणं पुढे'त्ति (सू. ६४५) परमाणुपुद्गलो वायुकायेन स्पृष्टो-व्याप्तो मध्ये क्षिप्त इति,'नो वाउयाए'त्ति नो वायुकायः परमाणुपुद्गलेन स्पृष्टः, वायोमहत्त्वाद् अणोश्च निष्प्रदेशत्वेनातिसूक्ष्मतया व्यापकत्वाभावादिति 'अणंतपएसिए णं'ति अनन्तप्रदेशिकस्कन्धो वायुना व्याप्तः स्यात् , सूक्ष्मत्वात् तस्य, वायुः पुनरनन्तप्रदेशिकस्कन्धेन स्याद् व्याप्तः, स्थान व्याप्तः, कथं ?, यदा वायुस्कन्धापेक्षया महानसौ स्यात् तदा वायुस्तेन व्याप्तः, अन्यथा तु नेति, 'बत्थी'त्ति बस्तिवृत्तिर्वा वायु व्याप्तः स्यात् सामस्त्येन तद्विवरपूरणात् , नो वायुर्वस्तिना स्पृष्टः, बस्तेर्वायोः परित एव भावादिति ॥ 'अण्णमण्णबद्धाईति (सू. ६४६) गाढश्लेषतः 'पुट्ठाईति अगाढाश्लेषतः यावत्करणात् 'अण्णमण्णओगाढाईति एकक्षेत्राश्रितानि इति दृश्यं, 'अपणमण्णघड'त्ति परस्परसमुदायतया ।। 'जत्त'त्ति (सू . ६४७) संयमव्यापारः 'जवणिजंति यापनीयमिन्द्रियादिवश्यतारूपो मोक्षहेतुर्धर्मः, 'फासुयविहारो' निर्जीव आश्रयः 'आवस्सयत्ति षड्विधमावश्यकं, एतेषु च यद्यपि भगवतो न किश्चित्कार्य
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy