SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ श्रीभग ५. पद्येत-म्रियते, एवं जहा सत्तमसए इत्यादि अनेन यत्सूचितम् तस्यार्थलेश एवं-अथ केनार्थेन भदन्त ! एवमुच्यते-गौतम! | यस्य क्रोधादयो व्यवच्छिन्नाः स्युः तस्येर्यापथिक्येव क्रिया स्यात् 'जाव अट्ठो निक्खित्तोत्ति, 'से केणद्वेण' मित्यादि अनेन वाक्यनिर्गमनं यावदित्यर्थः। 'पेचेह'त्ति आक्रमथ 'कायं वत्ति देहं प्रतीत्य, बजाम इति योगः, देहश्चेद् गमनशक्तः स्यात् देहेन न अन्यथा, शकटादिनेत्यर्थः, 'जोयं वत्ति योग-संयमव्यापाररूपं ज्ञानाधुपष्टम्भहेतुभिक्षाटनादि, न तं विनेत्यर्थः, 'दिस्स २'त्ति प्रेक्ष्य २ पदिस्सा' पदिस्सत्ति प्रकर्षण दृष्ट्वा ।। 'छउमत्यति (सू . ६४२) छद्मस्थो निरतिशयो ग्राह्य इति, 'जाणइ न पासइति श्रुतोपयुक्तः श्रुतज्ञानी श्रुतेर्दर्शनाभावात् , एवं चतुर्भङ्गी ज्ञेया, अनन्तप्रदेशिकस्कन्धसूत्रे ४ भङ्गाः, जानाति स्पर्शना| दिभिः पश्यति च चक्षुपेत्येकः, अन्यो जानाति स्पर्शनादिना न पश्येचक्षुपाऽभावात् इति द्वितीयः, अन्यो न जानाति स्पर्शाद्यगोचरत्वात् पश्येच्चक्षुषा इति तृतीयः, अन्यो न जानाति न पश्येचक्षुषोऽविषयत्वात् इति ४ । अथ छद्मस्थाधिकारात् छद्मस्थभूताधोऽवधिकपरमाधोऽवधिकसूत्रे, परमाधोऽवधिकश्चावश्यमन्तमुहून केवलो स्यात् इति केवलिमूत्रं, 'सागारे'त्ति साकारं-विशेषग्रहणरूपं 'से' तस्य परमाधोऽवधिकस्य तद्वा ज्ञानं स्यात् , तद्विपर्ययभृतं च दर्शनं अतः परस्परविरुद्धयोरेकसमये नास्ति सम्भवः॥ ॥१८ शते अष्टमः॥ - "भवियदवनेरइय'त्ति (सू. ६४३) द्रव्यभूता नारका द्रव्यनारकाः ते च भूतनारकपर्यायतयाऽपि स्युरिति भव्यशब्देन विशेषिताः, भव्याश्च ते नारकाश्चेति विग्रहः, ते चैकमविकवद्धायुकाभिमुखनामगोत्रभेदाः स्युरिति । 'अंगोमुहुतं'ति संज्ञिनमसंज्ञिनं वा नरकगामिनमन्तर्मुहूर्त्तमपेक्ष्यान्तर्मुहूर्तस्थितिरुक्ता, 'पुवकोडि'त्ति मनुष्यं पश्चेन्द्रियतिर्यश्चं वाऽऽश्रित्येति, भव्यद्रव्या matrualmani மெகா பாப்பா ailmanilaunli mmigurmirituitmmunityimamijimmi-immunism பயமil பாய Muhathillaாமா ॥२४
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy