SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्तौ HBuHHODHARANANDANDROICAnuma इत्यभणिष्यस्तदाऽऽशातनाकारकोऽहंदादीनां अभविष्यस्त्वमिति । 'तेसि बोंदी गं अंतरंति (सू. ६२६ ) तेषां विकुर्वितवपुषां अन्तराणि, 'एवं जहा अट्ठमसए'इत्यादि, तचेदं-'पाएण वा अंगुलियाए वा सलागाए वा' इत्यादिना 'आलिहमाणे वा विलिहमाणे वा अगणिकाएण वा डहमाणे तेसिं जीवपदेसाणं आबाहं वा करेइ छविच्छेयं वा उप्पाएइ ?, गो०! नो इणढे समढे','जणं | देवाणं तणं वत्ति (सू . ६३७) इह च यद्देवानां तृगाद्यपि प्रहरणीस्यात् तदचिन्त्यपुण्यवशात् सुभूमस्य स्थालवत् 'णिचविउ वियाईन्ति असुराणां तु यन्नित्यविकुर्वितानि शस्त्राणि स्युः तद् देवापेक्षया तेषाममहत्तरपुण्यत्वात् , तथापि नृणामिवावगन्तव्यं । । 'वीईवइज्जत्ति (सू. ६३८) एकया दिशा व्यतिक्रामेत् 'नो चेव णं ति नैव सर्वतः परिभ्रमेत् , तथाविधप्रयोजनाभावादिति सम्भाव्यते । 'अस्थि णं'ति (सू . ६३९) इह देवानां कर्मपुद्गलाः शुभा आयुस्सहचरतया वेदनीया अनन्तानन्ताः स्युः ततश्च भदन्त ! सन्ति ते देवा ये तेषामनन्तानन्तकाशानां मध्यादनन्तान् कर्माशान् जयन्येन काल साल्पतया एकेन वर्षशतेनोत्कर्षतस्तु | पञ्चभिर्वष शतैः क्षपयन्तीत्यादि प्रश्नः, गोयमेत्यायुत्तरं, तत्र व्यन्तरा अनन्तान् कर्माशान् वर्षशतेनैकेन क्षपयन्ति, अनन्तानामपि | तदीयपुद्गलानामल्पानुभागतया स्तो नैव कालेन क्षपयितुं शक्यत्वात् तथाविधाल्पस्ने हाहारवत् , तथा तावत एव कर्माशान् असु| रकुमारवर्जितभवनपतयो द्वाभ्यां क्षपयन्ति, तदीयपुद्गलानां व्यन्तरपुद्गलापेक्षया प्रकृष्टानुभावत्वेन बहूतरकालेन क्षपयितुं शक्यत्वात् स्निग्धतराहारवद् , एवमग्रेऽपि भाव्यमिति ।। अष्टादशशते सप्तमः।। 'दुहओ'त्ति (सू. ६४०) द्विधा अनन्तरान्तरा पार्श्वतः पृष्ठतश्चेत्यर्थः,'पेहाए'त्ति प्रेक्ष्य २ रीयंति गतं 'रीयमाणस्सत्ति कुर्वतः 'कुक्कुडपोयए' कुर्कुटडिम्भः 'वद्यापोय'त्ति वर्तकः पक्षी, 'कुलिंगछाए वत्ति कीटिकासमः 'परियावजेजत्ति पर्या nimatinauloME- DURealim mulmanimalitimes
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy