________________
श्रीभग लघुवृत्तौ
मस्ति तथापि तत्फलसद्भावात् तदस्तीत्यवगन्तव्यं, तेषु तपस्संयमादिषु 'जयण' ति प्रवृत्ति: 'इंदियजवणिज्जं 'ति इन्द्रिययापनीयं वश्यत्वं' 'नोइंदिय'त्ति नोइन्द्रिययापनीयं इत्यत्र नोशब्दस्य मिश्रवचनत्वात् इन्द्रियसहचरिताः कषायाः 'सरिसव'त्ति प्राकृतत्वात् सदृशवयसः, अन्यत्र सर्षपाः, 'दव्वमास' त्ति द्रव्यमाषाः 'कालमास' ति कालरूपा मासाः 'कुलत्थ' त्ति कुलस्था:कुलीनाः, अन्यत्र धान्यविशेषाः अथवा कुलाङ्गना वा, 'कुलकण्णय'त्ति कुलकन्यकाः कुलमातृका: 'कुलवहुय'त्ति कुलवधूका | इति त्रिविधाः । 'एगे भवन्ति (सू. ६४८) एको भवान् इत्येकत्वस्वीकारे भगवताऽऽत्मनः कृते श्रोत्रादिविज्ञानानामवयवानां चात्मनोऽनेकतोपलब्धित एकत्वं दूषयिष्यामि, 'दुवे'त्ति द्वौ भवानिति द्विवाङ्गीकारे अहमेकत्वविशिष्टार्थस्य द्विश्वविरोधेन द्वित्वं दूषयिष्यामि, 'अक्खए 'ति इत्यादिपदत्रयेण नित्यात्मपक्षः पर्यनुयुक्तः, 'अणेगभूय'त्ति अनेके भूता-अतीता भावाः, सत्ताः | परिणामा वा भव्याश्च भाविनो यस्य स तथा अनेन अतीतभविष्यत्सत्ताप्रश्नेन अनित्यपक्षः पर्यनुयुक्तः, एकतरपरिग्रहे तस्यैव दूषणायेति, ततो भगवता स्याद्वाद मतेन तस्योत्तरमदायि - एगेऽवि अहं' जीवद्रव्येण, नतु प्रदेशार्थतया, 'नाणदंसणट्टयाए दुवे त्ति न चैकस्य स्वभावभेदो न दृश्यते, यथैको देवदत्तादिः पुत्रत्वपितृत्वादिभावाननेकान् लभते तथा ज्ञानदर्शनार्थतयाऽहं द्विरूपः, | अक्षय्यहं सर्वथा प्रदेशानां क्षयाभावात् एवमन्ययोऽप्यहं ज्ञानादीनामव्ययत्वात्, अवस्थितोऽप्यहं असङ्ख्येयप्रदेशतो, नित्यो| ऽप्यहं 'उवओगट्टयाए 'त्ति विविधानुपयो गानाश्रित्य अनेक भूतभावभविकोऽप्यहं, अतीतानागतकालयोरनेकविषयबोधानामात्मनः | कथञ्चिदभिन्नानां भूतत्वाद् भावित्वाच्चानित्यपक्षोऽपि न दोपाय, 'जहा रायप्पसेणइजे' त्ति यथा राजप्रश्नीये 'चित्तो' त्ति अनेन यत्सूचितं तस्यार्थलेश एवं यथा राजेश्वरादयस्त्यक्त्वा हिरण्यादि साधुत्वं प्रतिपद्यन्ते न तथा शक्नोम्यहं प्रत्रजितुं इतीच्छाम्यहं
१८ श०
१० उद्दे.
॥२४३॥