SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती MARATHIMIRISHIMIRMIR ८ शतके in उद्देशः चालतपस्वीत्यर्थः, गीतार्थानिश्रिततपश्चरण निरतोऽगीतार्थ इत्यन्ये, 'देसाराहए'त्ति स्तोकमंशं मोक्षस्याराधयतीत्यर्थः, सम्यग्ज्ञानरहितत्वात् क्रियापरत्वाचेति, 'असीलवं सुय'ति कोऽर्थः ? 'अणुवरए विण्णाय'त्ति पापादनिवृत्तो ज्ञातधर्मा च, अविरतसम्यग्दृष्टिरिति भावः । देसविराहए'त्ति देशं-स्तोकमंशं ज्ञानादित्रयरूपमोक्षस्य तृतीयभागरूपं चारित्रं विराधयतीत्यर्थः, शेपौ द्वौ भेदौ कण्ठ्यौ ॥ आराधनामेव भेदत आह-'कइविहाणमित्यादि(सू० ३५३)ज्ञानाराधना कालविनयाद्यनतिचारतया, दर्शनंसम्यक्त्वं तस्याराधना निःशङ्कितत्वादिना, चारित्रं-सामायिकादि तदाराधना निरतिचारता, 'उक्कोसिय'त्ति उत्कृष्टा ज्ञानाराधना ज्ञानकृत्यानुष्ठाने प्रकृष्टप्रयत्नता, 'मज्झिम'त्ति तेष्वेव मध्यमप्रयत्नता 'जहण्ण'त्ति जघन्या तेष्वल्पतमप्रयत्नता, एवं. दर्शनाराधना चारित्राराधनापि च, 'जस्स णं'ति 'अजहण्णुक्कोसा वत्ति अजघन्योत्कर्षा, मध्यमेत्यर्थः, उत्कृष्टज्ञानाराधनावतो द्वे आये | दर्शनाराधने भवतः, न पुनस्तृतीया, तथास्वभावत्वात्तस्या इति, जस्स पुण'त्ति उत्कृष्टदर्शनाराधनावतो हि ज्ञान प्रति त्रिप्रकारस्थापि प्रयत्नस्य सम्भवोऽस्तीति त्रिप्रकारापि तदाराधना भजनया भवति, उत्कृष्टज्ञानचारित्राराधनासंयोगसूत्रे उत्तरं-'जस्स णं भंते ! उक्कोसिया नाणाराहण'त्ति यस्योत्कृष्टा ज्ञानाराधना तस्य चारित्राराधना उत्कृष्टा मध्यमा वा स्यात् , उत्कृष्टज्ञानाराधनावतो हि चारित्रं प्रति नाल्पतमप्रयत्नता स्यात् , तत्स्वभावत्वात्तस्या इति, उत्कृष्टचारित्राराधनावतस्तु ज्ञानं प्रति प्रयत्नत्रयमपि भजनया स्यात् इत्येतदेवाह-'जहा उक्कोसिए'त्यादि, सूत्रे तूत्तरमिदम्-'जस्स उक्को० दसणाराहण'त्ति यस्योत्कृष्टा-दर्शनाराधना तस्य चारित्राराधना त्रिधापि भजनया स्यात् , उत्कृष्टदर्शनाराधनावतो हि चारित्रं प्रति प्रयत्नस्य त्रिविधस्याप्यविरुद्धत्वाद, उत्कृष्टचारित्राराधना(वत)उत्कृष्टैव दर्शनाराधना, उत्कृष्टचारित्रस्योत्कृष्टदर्शनानुगतत्वादिति । अथाराधनाभेदफलान्याह-'तेणेव manusitioimmuantitythmanirumalinmanti-tantraur RITINAUnmusalmunamam !
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy