SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ १५०० लघुवृत्ती श्रीभगा विसं दुर्जरविषं 'चंडविसं ति दष्टनरवपुर्व्यापकविर्ष 'घोर'त्ति परम्परया नरसहस्रहननसमर्थ विषं, महाविषं जम्बूद्वीपप्रमितदे हस्य व्यापकविषं, 'अइकाय'त्ति शेषाहीनां कायान् अतिक्रान्तो यस्सः अतिकायस्तं, अत एव महाकायं, मसिमूसाकालगं'ति मषी-कजलं मूषा-सुवर्णादितापनभाजनं तद्वत्कृष्णं, 'अंजणपुंज'त्ति अञ्जनपुञ्जानां निकरस्येव प्रकाशो-दीप्तिर्यस्य स तथा 'तं जमलजुयल'त्ति यमलं सहवर्ति युगलं-द्वयं तत् चलं यथा स्यादेवं चलंत्योः-अतिचपलयोजिह्वयोर्यस्य सः तं 'उक्कडफुडकुडिल'त्ति उत्कटकस्फुटकुटिलः वक्रः, जटिलस्कन्धदेशे, केशरिणामिवाहीनां केसरसद्भावात् , कर्कशोबलवत्वात् , विकटस्फुटाटोपःफणारम्भः तत्करणे दक्षस्तं, 'लोहागर'त्ति लोहस्येवाकरे ध्यायमानस्याग्निना ताप्यमानस्य धमधमायमानो-धमधमेतिवर्णव्य[क्तिमिवोत्पादयन् घोषः-शब्दो यस्य स तं 'अणागलिय'ति अनाकलितं-अप्रमेयचण्डतीबरोष 'समुहिय'त्ति शुनो मुखं श्वमुखं तस्येवाचरणं-भषणं श्वमुखिका तां, तुरिय'त्ति त्वरितं चपलतया धमन्तं-शब्दवन्तं कुर्वन्तमित्यर्थः, आइच्चति आदित्यं निध्यायति-पश्यति 'सभंडमत्तोवगरण'त्ति सह भाण्डमात्रया-पणितपरिच्छदेन उपकरणमात्रया वा, 'एगाहचंति एकैव आहत्या | आहननं-ग्रहारो यत्र भस्मीकरणे तदेकाहत्यं यथा स्यादेवं, कथमिवेत्याह-'कूडाहचंति कूटस्येव पाषाणमारणमहायंत्रस्येवाह| त्या-हननं यत्र तत् कूटाहत्यं यथा स्यादेवं, परियाए'त्ति पर्यायः-अवस्था 'कित्तिवण्ण'त्ति कीर्तिः सर्वदिग्गामिनी वर्णः-एक| दिग्व्यापी अर्द्धदिग्व्यापी शब्दः तत्स्थान एवाश्लोकः अश्लाघा इतियावत् , 'पति' प्लवन्ते-गच्छन्ति, 'प्लङ्गता'विति वचनात् , 'गुवंति गुप्यन्ति-व्याकुलीभवन्ति 'गुप् च व्याकुलत्वे' इति वचनात् , 'तुवंति' स्तूयन्ते, इति खल्वित्यादि इतिशब्दः प्रख्यातगुणानुवादार्थः, 'तो गं'ति तत्-तसात् 'तवेणं तेएणं' तपोजन्यतेजसा-तेजोलेश्याया 'जहा वा वालेणं'ति यथा वा व्या
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy