________________
श्रीभग
श०
लघुवृत्तौ ।
Submummmmunitang the
क्रयाणकं तद्रूपं भाडं, न तु भाजनमिति, 'सगडीसागडेणं'ति शकट्यो-गंत्रिकाः शकटानां समूहस्तेन शाकटेन 'पत्थयणं'ति | पथ्यदनं-शम्बलं 'अकामिय'ति अकामिका-अनीप्सितां 'अणोहियंति अविद्यमानजलौघामतिगहनत्वेन 'छिन्नावार्य'ति व्यवच्छिन्नसार्थघोषाद्यापातां 'दीहमद्धं ति दीर्घमार्गा दीर्घकालां वा 'महेगं वम्लीय'ति महान्तमेकं वल्मीकं 'वपूउत्ति वपूंषि-शरी
राणि, शिखराणीत्यर्थः,'अब्भुग्गयाउत्ति अभ्युद्गतानि, उच्चोद्गतानीबोच्चानीत्यर्थः, अभिनिसिट्ठाओ ति अभिनिर्गताः शटाः। तदवयरूपाः सिंहस्कन्धशटावत् येषां तानि अभिनिःशटानि इदं च तेषामूर्ध्वगतं, अथ तिर्यगाह-'तिरियं सुसंपग्गहियाई|ति सुसम्प्रगृहीतानि-सुसंवृत्तानि तानि, विस्तीर्णानीत्यर्थः, अधस्वरूपमाह-'अहेपन्नगद्धरूवाओ'त्ति सार्द्धरूपाणि यादृशं पन्न| गस्य दरच्छिन्नस्य पुच्छत ऊर्वीकृतम मधोऽधो विस्तीर्णमुपयुपरि चातिश्लक्ष्णं स्याद् एवं रूपं येषां तानि, उदगरयणंति, आसाएस्सामि'त्ति आसादयिष्यामः, अस्यायमभिप्रायः एवंविधभूमिगर्ने किल पयो भवति, वल्मीकेऽवश्यंभाविनो गर्ताः तत्र च जलं भविष्यति, 'अच्छपत्थंति पथ्यं रोगोपशमहेतुत्वात् 'जचं' जात्यं स्वाभाविकं 'तणुयं तनुकं, सुजरमित्यर्थः, फालिय'त्ति | स्फाटिकवर्णाभं, अत एव ओरालं प्रधानं उदकरत्नं 'वाहणाई पजेति' बलीव दिवाहनानि पाययंति 'तवणिज तापनीयं ताप
सहं महार्थ-महाप्रयोजनं महाघ-महामूल्यं 'महरिहं'ति महतां योग्यं विमलं-विगतागन्तुकमलं 'नित्तलं ति निस्तलं अभिवृत्तं, |सुवर्तुलमित्यर्थः, निक्कलं'ति निष्कलं-त्रासादिरत्नदोषरहितं 'वहररयणं'ति वज्राभिधानरत्नं, 'पत्थकामए'त्ति पथ्यं-आनन्दकारणं वस्तु, 'आणुकंपिए'त्ति अनुकम्पया चरतीत्यानुकम्पिकः, 'निस्सेयस'न्ति निःश्रेयसं-विपद्मोक्षं इच्छतीति निःश्रेयसिकः 'तं होउ अलाहि पज्जत्तंति तत् तस्माद् भवतु अलं पर्याप्तमित्येते शब्दाः प्रतिषेधवाचका एकार्थाः, 'णे' अस्माकं 'उग्ग
houTRASummewa ne