________________
श्रीभग० लघुवृत्तौ
'किरियावाइयाणं' ति (सू. ८२५) यन्नैरयिकायुदेवायुश्च न प्रकुर्वन्ति क्रियावादिनारकांस्तन्नारकभवानुभावादेव, यच्च तिर्यगायुर्न प्रकुर्वन्ति तत् क्रियावादानुभावादिति ज्ञेयं, अक्रियावादादिसमवसरणत्रये तु नारकाणां सर्वपदेषु तिर्यङ्मनुष्यायुषी एव स्यातां, | सम्यग्मिथ्यात्वे तु विशेषोऽस्ति इति तमाह-'नवरं सम्मे'त्यादि, सम्यग्मिथ्यादृष्टिनारकाणां द्वे एवान्तिमे समवसरणे, अतस्तेषां चायुर्बन्धो नास्ति, गुणस्थानकस्वभावाद्, अतस्ते तयोर्न किञ्चिदप्यायुः प्रकुर्वन्ति, 'पुढ विकाए' इत्यादौ 'दुविहमाउयं' ति नरायुस्तिर्यगायुश्चेति, 'तेउलेस्साए न किंपि पकरेंति' अपर्याप्तकावस्थायामेव पृथ्वीकायिकानां तद्भावात् तद्विगम एव चायुषो बन्धादिति 'सम्मत्तनाणेसुण एक्कंपि आउयं पकरेंति' द्वीन्द्रियादीनां सम्यक्त्वज्ञानकालात्यय एवायुर्बन्धः स्याद्, अल्पत्वात् कालस्येति, नैकमप्यायुर्बध्नन्ति तयोस्ते इति, पञ्चेन्द्रियतिर्यग्योनिकदण्डके 'कण्हले साणं'ति यदा पञ्चेन्द्रियतिर्यश्चः सम्यग्दृष्टयः कृष्णलेश्या परिणताः स्युस्तदाऽऽयुकरेकमपि न बनंति, सम्यग्दृशां वैमानिकायुर्बन्धकत्वेन तेजोलेश्यादित्रय एव बन्धनादिति, 'तेउलेस्सा जहा सलेस्स'त्ति अनेन च क्रियावादिनो वैमानिकायुरेव इतरे तु त्रयश्चतुर्विधमप्यायुः प्रकुर्युरित्यलं, सलेश्यानामेवंविधस्वरूपतयोक्तत्वाद्, इह तु यदनभिमतं तन्निषेधनायाह- 'नवरं अकिरिया वाइ'त्ति, शेषं तु प्रतीतार्थत्वान्न व्याख्यातमिति || त्रिंशत्तमशते प्रथमः ॥
एवं द्वितीयादय एकादशान्ता उद्देशका व्याख्येयाः, नवरं द्वितीयोदेशके 'इमं सलेसेणं'ति (सू. ८२६) सलेश्यभव्यत्वस्येदं लक्षणं-क्रियावादी शुक्लपाक्षिकः सम्यग्मिथ्यादृष्टिश्च भव्य एव स्यात्, नाभव्यः, शेषास्तु भव्या अभव्याश्चेति, अलेश्यसम्यग्द| ष्टिज्ञान्यवेदाकषाय्य योगिनां भव्यत्वं प्रतीतमेवेति नोक्तमिति, तृतीयोदेशके तु 'तियदंडगसंगहिओ' इति, इह दण्डकत्रयं
३० श०
१-२ उ.