SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती . दन्ति आच्छिदन 'विच्छिदन्ति विशेषेण छिन्दन 'समोडहत्ति समुपदहन् आवाधां-ईषत्पीडां व्यावाधा-प्रकृष्टपीडां ॥'कइ 'ति(सू. ३२५)अथ केयं चरमाचरमपरिभाषा इति, अत्रोच्यते-चरमं नाम प्रान्तं पर्यन्तवर्ति, आपेक्षिकं चरमत्वं, चरमं यदुक्तं तदन्यद्रव्यापेक्षया इदं चरमद्रव्यमिति, यथा पूर्वशरीरापेक्षया चरमं वपुरिति, तथा अचरमं नाम अप्रान्तं मध्यवर्ति, आपेक्षिकं अचरमत्वं, यदुक्तं अन्यद्रव्यापेक्षया इदमचरमद्रव्यं, यथा अन्यशरीरापेक्षया मध्यशरीरमिति, इह स्थाने प्रज्ञापनादशमं पदं वाच्यं, तदेवाह-तत्र पदद्वयं दर्शितमेव, शेवं तु दयते-चरिमाई अचरिमाइं चरिमंतपदेसा अचरिमन्तपदेसा?, गो०! इमा णं रयणप्पभा पुढवी नो चरिमा नो अचरिमा नो चरिमाइं नो अचरिमाई नो अचरिमंतपदेसा, नियमा अचरिमं चरिमाणि य चरिमंतपदेसा य अचरिमंतपदेसा य, तत्थ किं चरिमा अचरिमा एकवचनान्तः प्रश्नः, चरिमाइं इति बहुवचनान्तः प्रश्नः, चरिमंतपदेसा अचरिमंतपदेसत्ति, चरिमाण्येवान्तर्वर्तित्वान्ताश्चरमान्तास्तेषां प्रदेशा इति समासः, तथा अचरिममेवान्तो-विभागोऽचरमान्तस्तत्प्रदेशा अचरमान्तप्रदेशाः, गो० नो चरिमा नो अचरिमा इत्युत्तरं, चरिमत्वं ह्येतदापेक्षिकं, अपेक्षणीयस्याभावाच्च कथं चरिमा भविव्यति?, अचरमत्वमप्यपेक्षयैव स्यात् , ततः कथमन्यस्यापेक्ष्यस्याभावे अचरिमत्वं स्यात् ?, यदि हि रत्नप्रभाया मध्येऽन्या पृथ्वी स्यात् तदा तस्याश्चरिमत्वं युज्यते, न चास्ति सा, तस्मान्न चरमाऽसौ, तथा यदि तस्या बाह्यतोऽन्या पृथ्वी स्यात् तदा तस्या अचरमत्वं युज्यते, न चास्ति सा, तस्मान्नाचरमाऽसाविति, अत्रायं वाक्यार्थ:-किमियं रत्नप्रभा पश्चिमा उत मध्यमेति, तदेतद् द्वितयमपि यथा न सम्भवति तथा चोक्तं, अथ नो चरिमाई नो चरमाई, कथं ?, यदा तस्याश्चरमव्यपदेशोऽपि नास्ति, तदा चरमाणीति कथं भविष्यति ?, एवमचरमाण्यपि, तथा नो चरमंतपएसा नो अचरमंतपएसा, अत्रापि चरमत्वस्याचरमत्वस्य चाभावात् , तत्प्र
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy