SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती ८ शतके उद्देश: HTRA TIMILAIMA MISHITAINMEANINMility देशकल्पनाया अप्यभाव एव, अत उक्तम्-'नो चरमांतप्रदेशा नो अचरमांतप्रदेशा रत्नप्रभे ति, तर्हि किं ?, नियमात निश्चयेन अचरिमं चरमानि च, एतदुक्तं स्यात्-अवश्यतयेयं केवलभङ्गवाच्या न स्यात् , अवयवावयविरूपतया असङ्ख्येयप्रदेशावगाढत्वाद्यथोक्तनिर्वचनविषयैव, तथाहि-रत्नप्रभा तावदनेन प्रकारेण व्यवस्थिता इति, तत्स्था|पना विनेयजनानुग्रहाय लिख्यते, एवमवस्थितायां यानि प्रान्तेषु व्यवस्थितानि तदध्यासितक्षेत्रखण्डानि तानि तथाविधवियुक्तत्वाचरमाणि, यत्पुनर्विशिष्टैकपरि|णाम मध्ये महत् रत्न प्रभाक्रान्तं क्षेत्रखण्डं तदपि तथाविधपरिणामयुक्तत्वादच| रम, तदुभयसमुदायरूपा चेयं, अन्यथा तदभावप्रसङ्गात् , प्रदेशपरिकल्पनायां तु चरमान्तप्रदेशा अचरमान्तप्रदेशाच, कथं ?, ये बाह्यखण्डप्रदेशाः ते चरमान्तप्रदेशाः, ये च मध्यप्रदेशास्ते अचरमान्तप्रदेशा इति, अनेन चैकान्तदुर्णय| निरासप्रधानेन निर्वचनसूत्रेणावयवावयविरूपं वस्त्वित्याह, तयोश्च भेदाभेद इति, एवं शर्करादिष्वपि, अथ कियद् दूरं तद्वाच्यमित्याह-'जाव'त्ति ये वैमानिकभव| सम्भवं स्पर्शनं न लप्स्यन्ते पुनस्तत्रानुत्पादेन मुक्तिगमनात् ते वैमानिकस्पर्शनमपेक्ष्य 'चरमाः, ये तु पुनर्लप्स्यन्ते तेऽचरमा इति ॥ अष्टमशते तृतीयः।। 'किरियापर्य'ति (सू. ३२६) एवं क्रियापदं प्रज्ञापनाद्वाविंशतितमं पदं वाच्यं, 'जाव'त्ति इह गाथे-"मिछाऽपच्चक्खाणे mhilfhindiaTRICT १२८॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy