SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्तौ पांति मेरोः पूर्वदिशि, एवमेतानि दिग्विदिगपेक्षयाऽष्टौ सूत्राणि ॥ उक्तं दिग्भेदतो वातानां वानं, अथ दिशांमेव परस्परोपनिबन्धेन तदाह- 'जया णं'ति इह च द्वे दिक्सूत्रे द्वे विदिक्सूत्रे || अथ प्रकारान्तरेण वातस्वरूपनिरूपणसूत्रं, तत्र 'दीविचगि'त्ति द्वैप्या द्वीपसम्बन्धिनः 'सामुद्दिय'त्ति समुद्रस्यैते सामुद्रिकाः, 'अन्नमन्नविवच्चासेणं' ति अन्योऽन्यव्यत्यासेन, यदैके ईषत्पुरोवातादिविशेषणा वाता चान्ति तदेतरे न तथाविधा वान्तीति, 'वेलं नाइक्कमंति' तथाविधवातद्रव्यसामर्थ्यालायाः तथा खभावत्वाच्चेति । अथ वातानां वाने प्रकारत्रयं सूत्रत्रयेण दर्शयन्नाह - 'अस्थि ण'मित्यादि, 'अहारिय'ति रीतं रीतिः-स्वभावः तस्यानतिक्रमेण | यथारीतं गच्छति, यथास्वाभाविक्या गत्या गच्छति, 'उत्तर किरिय' ति वायुकायस्य हि मूलशरीर मौदारिकं उत्तरं तु वैक्रियं, अंतः उत्तरा उत्तरशरीराश्रया गतिलक्षणा क्रिया यत्र गमने तदुत्तरक्रियम् तद्यथा भवतीत्येवं 'रीयं रीयते' गच्छति इह चैकसूत्रेणैव वायुवानकारणत्रयस्य वक्तुं शक्यत्वे यत् सूत्रत्रयकरणं तद् विचित्रत्वात् सूत्रगतेरिति मन्तव्यं, वाचनान्तरे त्वायं कारणं महावातवर्जितानां द्वितीयं तु मन्दवातवर्जितानां तृतीयं तु चतुर्णामप्युक्तं ॥ वायुकायाधिकारादेवेदमाह - 'वाउआए ण' मित्यादि, 'जहा खंदए' तत्र प्रथमो दर्शित एव, 'अणेगे' त्यादि द्वितीयः स चैत्रम् - वाउयाए णं भंते ! वाउयाए चैव अणेगसयसहस्सखुत्तो उदाइत्ता २ तत्थेव जो २ पच्चायाइ ?, हंता ! गो० !, 'पुढे उद्दाइ'त्ति तृतीयः स चैवम्- 'से भंते! किं पुढे उद्दाह' ? अपुट्ठे ०?, गोठ ! पुट्ठे उद्दाई, नो अपुढे' 'ससरीरी' त्यादिश्चतुर्थः, स चैवम्-से भंते! किं ससरीरी निक्खमइ, असरीरी नि० १, गो० ! सिय ससरीरीति, वायुकायश्चिन्तितः । अथ वनस्पतिकायादीन् शरीरतश्चिन्तयन्नाह - 'एएणं' ति एतानि 'किंसरीर' त्ति (सू० १८० ) केषां शरीराणि किंशरीराणि, 'सुराए य जे घणे'त्ति सुरायां द्वे द्रव्ये स्यातां - घनद्रव्यं द्रवद्रव्यं च तत्र यद् घनद्रव्यं पुत्र्व - KCJELJIVOGYÓSJC DOSYOC) ५ शतके २ उद्देशः ॥७०॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy