________________
श्रीभगलघुवृत्तौ
भावपनवणं पडुच'त्ति अतीतपर्यायप्ररूपणामङ्गीकृत्य वनस्पतिशरीराणि, पूर्वं हि ओदनादयो वनस्पतयः 'तओ पच्छ' त्ति वनस्पतिजीवशरीरवाच्यत्वानन्तरं अग्निजीवशरीराणीति वक्तव्यं स्यादिति, किंभूतानि सन्तीत्याह - 'सत्थातीय'त्ति शस्त्रेण-उद्खलमुशल यन्त्रकादिना अतीतानि - अतिक्रान्तानि पूर्वपर्यायमिति शस्त्रातीतानि, 'सत्यपरिणामिय'त्ति शस्त्रेण परिणामितानि - कृताभिनवपर्यायाणि शस्त्रपरिणामितानि, 'अगणिज्झामिय'त्ति वह्निना ध्यामितानि श्यामीकृतानि, स्ववर्णत्याजनात्, 'अगणिझूसिय'त्ति अग्निझोषितानि, पूर्वस्वभावक्षपणात्, अग्निसेवितानि वा, 'जुषी प्रीतिसेवनयो 'रित्यस्य धातुपाठात्, 'अगणिपरिणामियाई' ति अग्निपरिणामितानि, औष्ण्ययोगादिति, 'उवले' त्ति दग्धः पाषाणः, 'कसवहिय'त्ति कपपट : 'अडिज्झामि त्ति अस्थि च तद् ध्यामं च-अग्निना ध्यामलीकृतं आपादितपर्यायान्तरमिति, 'इंगालो' ज्वलितेन्धनः, 'छारिय'त्ति क्षारिकं - भस्म, 'बुसे 'ति बुसं 'गोमए' त्ति छगणं, इह बुसगोमयौ भूतपर्यायानुवृत्या दग्धावस्थौ ग्राह्यौ, अन्यथा अग्निध्यामितादिविशेषणानामनुपपत्तिः स्यात्, एते पूर्वभावप्रज्ञापनां प्रतीत्य एकेन्द्रियजीवैः शरीरतया प्रयोगेण-स्वव्यापारेण परिणामिताः ये ते तथा, एकेन्द्रियशरीराणीत्यर्थः, अपिः समुच्चये, यावत्करणात् द्वीन्द्रियजीवशरीरप्रयोगपरिणामिता अपीत्यादि दृश्यं, द्वीन्द्रियादिजीवशरीरपरिणतत्वं च यथासम्भवमेव, न तु सर्वपदेष्विति, तत्र पूर्वमङ्गारो भस्म च एकेन्द्रियादिशरीररूपम्, एकेन्द्रियादिशरीराणामिन्धनत्वात्, बुसं तु यवगोधूमहरितावस्थायामेकेन्द्रियशरीरं, गोमयस्तु तृणाद्यवस्थायां एकेन्द्रियशरीरं, द्वीन्द्रियादीनां तु गवादिमिर्भक्षणे द्वीन्द्रियादिशरीरमपि । पृथिव्यादिकायाधिकारादप्कायस्य लवणोदधेः खरूपमाह - 'लवणे' इत्यादि, (सू. १८१) ' जावलोगडिइ' त्ति, तच्चेदम्, 'केवइए परिक्खेवेणं १, गोयमा ! दो जोयणसयसहस्साइं चक्कवाल विक्खंभेणं, पन्नरस सयसहस्सा इक
OG POCHOCOJOCJOLOGIOCH
शतके
२ उद्देशः