________________
श्रीभग
२६०० १ उद्देशः
लघुवृत्ती
बन्धकत्वस्यावश्यं सम्भवात् कथं प्रथमभङ्गक इति, अत्रोच्यते, पृच्छानन्तरे भविष्यत्कालेऽवन्धकत्वस्याभावाद् , उक्तं च वृद्धैरिह | 'बंधिस्सइ बीयभंगो जुञ्जइ जइ कण्हपक्खियाईणं । ता सुक्कपक्खियाणं पढमो भंगो कहं गेज्झो ? ॥१॥' उच्यते-पुच्छाणंतरकालं पइ पढमो सुक्कपक्खियाईणं । इयरेसिं अविसिटुं कालं पइ बीय भंगो'त्ति ॥१॥" दृष्टिद्वारे (सू . ८११) सम्यग्दृष्टेश्चत्वारोऽपि भङ्गाः | शुक्लपाक्षिकस्येव भावनीयाः, मिथ्यादृग् मिश्रदृष्टीनामाद्यो द्वावेत्र, वर्तमानकाले मोहस्य बन्धभावेनान्त्यद्वयाभावात् , अत आह'मिच्छेत्ति ज्ञानद्वारे-'केवलनाणीणं चरमभंगों'त्ति वर्तमाने एष्यकाले च बन्धाभावात् , 'अन्नाणीणं पढमबीय'ति अज्ञाने मोहस्य क्षयोपशमनाभावात् २ संज्ञाद्वारे 'पढमबीए'ति आहारादिसंज्ञोपयोगकाले क्षपकत्वोपशमकत्वाभावान , 'नो सण्णोवउताणं चत्तारित्ति नोसंझोपयुक्ता आहारादिषु गृद्धिवर्जिताः तेषु चत्वारोऽपि क्षपणोपशमसम्भवादिति । वेदद्वारे-सवेयगाणं पढमबीय'त्ति वेदोदये हि क्षपणोपशमौ न स्यातामित्याद्यद्वयं 'अवेयगाणं चत्तारि' इति वकीये वेदे उपशान्ते बनाति भन्स्यति च, मोहं यावत् सूक्ष्मसम्परायो न स्यात् , प्रतिपतितो वा भन्स्यति इति प्रथमः, तथा वेदे क्षीणे बनाति सूक्ष्मसम्परायावस्थायां च न भन्त्स्यति एवं द्वितीयः, तथोपशान्तवेदः सूक्ष्मसम्परायादौ न बध्नाति, प्रपतितस्तु भन्स्यतीति तृतीयः, तथा
क्षीणे वेदे सूक्ष्मसम्परायादिषु न बध्नाति, न चोत्तरकालं भन्त्स्यत्येवं चतुर्थः, बद्धवानि ते च सर्वत्र प्रतीतममेवेतिकृत्वा न प्रद-| पार्शितमिति, कषायद्वारे-'सकसाईणं चत्तारित्ति तत्राद्योऽभव्यस्य, प्राप्तव्यमोहक्षयस्य, तृतीयः उपशमकसूक्ष्मसम्पराय त्य, एवं
लोभकषायिणोऽपि वाच्यं 'कोहकसाईणं पढमबीय'त्ति इहामव्यस्य प्रथमो द्वितीयो भव्यविशेषस्य, तृतीयचतुर्थी विह न स्तः, वर्तमानेऽवन्धकत्वस्याभावात् 'अकसाईणं'ति 'बन्धी न बन्धइ बन्धिस्सइति उपशमकमाश्रित्य 'बंधी न बंधइ न बंधिस्सइ'त्ति |