________________
श्रीभग
लघुवृत्ती
विकुरुते, न तु शक्रेशानादिवद् देवशयनीयं, स्पर्शमात्रेण तस्य परिचारकत्वान्न शयनीयेन कार्यमिति भावः, सपरिवार ति निज
१४२० परिवारयोग्यासनपरिवृतमित्यर्थः,'जो जस्स परिवारों'त्ति तत्र सनत्कुमारस्य परिवार उक्त एव, माहेन्द्रस्य तु सप्ततिः सहस्राणि
|६-७उ. | सामानिकानां ब्रह्मणः षष्टिः सामानिकसहस्राणां, लान्तकस्य पञ्चाशत् , शुक्रस्य चत्वारिंशत् , सहस्रारस्य त्रिंशत् , प्राणतस्य विंशतिः, | अच्युतस्य दश सामानिकसहस्राणि, सर्वत्र सामानिकचतुर्गुणा आत्मरक्षाः, 'पासायउच्चत्तं जति तत्र सनत्कुमारमाहेन्द्रयोः षट् योजनशतानि प्रासादस्योच्चत्वं ब्रह्मलान्तकयोः सप्त शुक्रसहस्रारयोरष्टौ प्राणतेन्द्रस्याच्युतेन्द्रस्य नवेति, इह च सनत्कुमारादयः सामा| निकादिपरिवारयुतास्तत्र नेमिप्रतिरूपके गच्छन्ति, तत्समक्षमपि स्पर्शादिप्रविचारणाया अविरुद्धत्वात् , शक्रेशानौ तु न तथा, सामा-- निकादिपरिवारसमक्षं कायप्रवीचारणाया लज्जनीयत्वेन विरुद्धत्वादिति ॥ १४ शते षष्ठः॥ | 'रायगिहें त्ति (सू. ५२०) तत्र किल वीरः केवलज्ञानानाध्या सखेदस्य गौतमस्वामिनः समाश्वासनायात्मनस्तस्य च भाविनीं । तुल्यतामाह-'चिरसंसिहोसित्ति चिरं-बहुकालं यावत् संश्लिष्टः-स्नेहासम्बद्धः चिरसंश्लिष्टः असि-भवसि मे-मया मम वा, त्वं हे गौतम !,'संथुओ'त्ति संस्तुतः-स्नेहात्प्रशंसितः परिचितः-पुनः पुनर्दर्शनतः परिचितः, जुसिएत्ति चिरसेवितः चिरप्रीतितो वा 'जुषी प्रीतिसेवनयोः' इति धातुपाठात 'अणुगए'त्ति चिरमनुगतिको ममानुगतिकारित्वात् 'चिराणुवत्तिओति चिरमनुकूलवृत्तिःअनुकूलता यस्यासौ चिरानुवृत्तिः, इदं चिरसंश्लिष्टत्वादिकं वासीदित्याह-'अणंतरदेवलोए'त्ति देवभवे मनुष्यभवे चेति, तत्र किल त्रिपृष्ठभवे गौतमः सारथित्वेन चिरसंश्लिष्टत्वादि आसीद, एवमन्येष्वपि भवेषु सम्भवतीति, एवं मयि तव गाढस्नेहत्वेन केवलं नोत्प|चते, भविष्यति तवापि तत्स्नेहक्षये इत्यधृति मा कृथाः, किं परं मरण'त्ति किंबहुना? परतो मरणात् अथवा कायस्य भेदाद्धेतोः 'इउ