________________
श्रीभग लघुवृत्ती
। १४ श०
६ उद्देशः
பாமா மற்றும் மாயமாக பாது பாபா பாடி பாடிப்படியா
मकार आगमिकः 'विप्परियासंति विपर्यासं-पर्यायान्तरं पर्याप्ताऽपर्याप्तादिकं 'एंतित्ति आयान्ति-प्रामवंन्ति अतस्ते पुद्गलस्थितयः स्युः।। अथाहारमाह-वीइदब्वाईति (सू. ५१८) वीचिः-विवक्षितद्रव्याणां तदवयवानां च मिथः पृथग्भावो 'विचि पृथग्भावे' इति धातुपाठात् तत्र वीचिप्रधानानि द्रव्याणि वीचिद्रव्याणि, एकादिप्रदेशन्यूनानीत्यर्थः, एतनिषेधादवीचिद्रव्याणि, अयमर्थः-यावता द्रव्यसमुदायेनाहारः पूर्यते स एकादिप्रदेशोनो वीचिद्रव्याण्युच्यते, सकलस्त्ववीचिद्रव्याणीति, एगपदेसूणाईपि' एकप्रदेशोनान्यपि अपिशब्दादनेकप्रदेशोनान्यपीति । अथ वैमानिककामभोगानाह-'जाहे'त्ति (मू. ५१९) यदा 'भोगभोगाईत्ति भोगाः-स्पर्शादयः भोगार्हा भोगा भोगभोगाः, मनोज्ञस्पर्शादय इत्यर्थः,'से कह'त्ति अथ कथं-केन प्रकारेण तदानीं प्रकरोति, प्रवर्तते इत्यर्थः, 'नेमिपडिरूवर्ग'ति नेमिः-चक्रधारा तत्समं प्रतिरूपकं वृत्तत्वेन स्थानमिति शेषः, 'तिणि जोयण'त्ति | यावत्करणादिदं वाच्यम्-सोलस य जोयणसहस्साई दो सयाई कोसतियं अट्ठावीसहियं धणुसयं तेरसअंगुलाई, 'उवरिति उपरिष्टात् 'जाव मणीणं फासे'त्ति भूमिभागवर्णकस्तावद्वाच्यः, यावन्मणीनां स्पर्शवर्णक इत्यर्थः,'अब्भुग्गय'त्ति अभ्युद्गत उच्छितादिः प्रासादवर्णको वाच्य इत्यर्थः, 'उल्लोए'त्ति उल्लोचो वा उल्लोक उपरितलं वा, 'पउम'त्ति पमलता भक्तिरचनाविचित्रः, 'जाव'त्ति यावत्करणात् 'पासाइए ४ जह वेमाणि'त्ति यथा वैमानिकानां मणिपीठिका, न तु व्यन्तरादीनां, तस्या अन्यथा स्वरूपत्वात् , 'दोहि य अणिएहिं'ति द्वाभ्यां अनीकाभ्यां-सैन्याभ्यां 'नहाणिए'त्ति नृत्यानीकं नृत्यजनवृन्दं इत्यर्थः, इह च यच्छक्रस्य सुधर्मसभालक्षणभोगस्थाने सत्यपि भोगार्थ नेमिप्रतिरूपकादिविकुर्वणं तजिनास्थामाशातनापरिहारार्थ, सुधर्मसभायां हि माणवक- स्तम्भे जिनास्थीनि समुद्गकेषु सन्ति तदासन्नभोगानुभवने तदाशातना कृता स्यादिति, 'सिंहासणं'ति सनत्कुमारेन्द्रसिंहासनं
womedian mulim malling-nilyumarimmine-milim millionsanili
२१२॥