________________
श्रीभगः लघुवृत्तौ
त्ता य नील० ते य काउ० त्ता य ६ किण्हले० त्ता य नील० त्ता य काउ० ते य ७ किण्हलेसो० ता य नीलले० त्ता य काउले ० त्ता य ८, एवमेककयोगे ६ द्विकयोगे १२ त्रिकयोगे ८ सर्वाकमीलने जाताः २६ विकल्पा इति, 'दिट्ठी' त्यादि दृष्टिपदादारभ्येन्द्रि यपद यावदुत्पलोद्देश वन्नेयं, तत्र दृष्टौ मिथ्यादृष्टयस्ते ज्ञानेऽज्ञानिनः योगे काययोगिनः उपयोगे द्विविधोपयोगाः, एवमन्यदपि तत एव वाच्यम्- 'से णं भंते " इत्यादिना 'असंखेअंकाल' मित्येतदन्त्येनानुबन्ध उक्तः । अथ कायसम्बन्धमाह - ' से ण' मित्यादि, 'एवं जहा उप्पलुद्देसए' त्ति, अनेन चेदं सूचितं- गोयमा ! भवादेवेसेणं जहणणेणं दो भवग्गहणाई उक्कोसेणं असंखिजाई भवरगहणाई, कालादेसेणं जहणेणं अंतोमुहुत्तं उक्कोसेणं असंखिअं कालमित्यादि, 'आहारो जहा उप्पलुद्देसए'त्ति, स चैवं ते णं भंते ! जीवा किमाहारमाहारैति ?, गो० ! दव्वओ अनंतप्पएसियाई' इत्यादि, 'समुग्धाएं' त्यादि तत्रायमर्थलेशः तेषां जीवानामाद्यास्त्रयः समुद्घाताः, तथा मारणान्तिकसमुद्घातेन समवहता म्रियन्ते असमवहताः, तत उद्वृत्तास्ते तिर्यक्षु मनुष्येषु वोत्पद्यन्त इति । २१ शते प्रथमः ॥
(सू. ६९०) एवं समस्तोऽपि वर्गः सूत्रसिद्धः एवमन्येऽपि ७, नवरं ८० भङ्गाः एवं चतसृषु लेश्यासु - एकत्वे ४ बहुत्वे ४ तथा पदचतुष्केषु षट्सु द्विकसंयोगेषु प्रत्येकं चतुर्भङ्गिकाभावात् २४ तथा त्रिकसंयोगेषु प्रत्येकमष्टानां सद्भावात् ३२, चतुष्कसंयोगे च १६, एवं ८० भङ्गा इति इह चैत्रमवगाहनागाथा वृद्धोक्ता-मूले १ कंदे २ खंधे ३ तयाय ४ साले ५ पवाल पत्ते ७ य। सत्तसुवि धणुपुहुत्तं अंगुलमो पुप्फ ८ फल ९ बीए १० ॥ १॥ ति ॥ २१ शतं संपूर्णम् ॥
~
२१ श०
॥२५४॥