________________
श्रीभग० लघुवृत्तौ
SJEVE JOLJIGJÖF JOGVME
अथ द्वाविंशं व्याख्यायते, तत्रोद्देशक वर्गसङ्ग्रहगाथेयम्- 'ताले त्यादि (*८८) तालतमाल प्रमुखवृक्ष विशेष विषयो देशकदशकात्मकः १ वर्ग:, (सू. ६९२) उद्देशके च मूलकन्दादि विषयभेदाः पूर्ववत्, 'एगडिय'त्ति एकमस्थिकं फलमध्ये येषां ते तथा, ते च निम्बाम्रजम्ब्वादयो द्वितीये वाच्या, 'बहुबीयगा यत्ति बहूनि बीजानि फलेषु येषां ते तथा, ते च अस्थिकतिन्दुकबद रकपित्थादयो वृक्षविशेषास्तृतीये वाच्याः, 'गुच्छा य'त्ति गुच्छा - वृन्ताकीप्रमुखास्ते चतुर्थे वांच्याः, 'गुम्म' त्ति गुल्माः सरियक| नवमालिकाकोरिण्टकादयस्ते पंचमे वाच्याः, 'वल्ली य'त्ति वल्ल्यः कालिङ्गी तुम्बी प्रमुखास्ताः षष्ठे वाच्याः, 'छदस'त्ति पद्मर्गा दशोदेशकप्रमाणाः, अत एव प्रत्येकं दशोद्देशक प्रमाणत्वाद्वगार्णामिह पष्टिरुद्देशकाः स्युरिति शतमिदमनन्तरशतवद् व्याख्येयं यस्तु विशेषस्स सूत्रसिद्ध एव, इह चेयं वृद्धोक्ता गाथा- "पत्तपत्राले पुप्फे फले य बीए य होइ उववाओ । रुक्खेसु सुरगणाणं पसंत्थरसवण्णगंधे ||१|| २२ शतं सम्पूर्णम् ॥
100 VOL
अथ त्रयोविंशं शतमारभ्यते, तत्रोद्देशकवर्गसङ्ग्रहगाथेयम् - 'आलुए 'त्ति (#८९) (सू. ६२३) आलुकमूलकादिसाधार-णवनस्पतिभेद विषयोद्देशकदशकात्मकः १ वर्गः, 'लोही' ति लोहीप्रभृत्यनन्त कायिक विषयो द्वितीयः, 'अवए'ति अवकचक्रप्रमुखानन्तकायाख्यस्तृतीयः, 'पाढ'त्ति पाठामृगवालुकी मधुरसादिवनस्पतिभेद विषयश्चतुर्थः, 'मासवण्णी य'त्ति मासपर्णीप्रभृतिवल्लीविषयः पञ्चमः, तन्नामक एवेति, पञ्चतेऽनन्तरोक्ता दशोदेशकप्रमाणा वर्गाः, यत एवमत: ५० उद्देशकाः स्युः इहं शते ॥ २३ शतं सम्पूर्णम् ॥
GDC FOCFOLLO
२२ श० २३ श०