SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ १ उद्दशः ARRAMAIRANCame मारा श्रीभग चिन्तितः-स्मरणरूपः प्रार्थितः-अमिलपितः सङ्कल्पो-विकल्पः समुत्पन्नवान् , अर्थान् भावान् , भावान् लोकसान्तत्वादीन् , 'हेज- २ शतके लघुवृत्तौ । ईति अन्वयव्यतिरेकलक्षणहेतुगम्यत्वाद्धेतून , तानेव 'पसिणाई' प्रश्नान् , उपपत्तिमात्राणि कारणानि, व्याक्रियमाणत्वाद् व्या करणानि, प्रष्टुं इतिकृत्वा 'सम्पेहेइ'त्ति संप्रेक्षते पर्यालोचयति, परिवायावसहे'त्ति मठः कुण्डिका-कमण्डलु काञ्चनिका-रु-है। द्राक्षकृता करोटिका मृद्भाजनविशेषः, भृसिका-आसनविशेषः, केसरिका-प्रमाजनाथं चीवरखण्ड, पदनालकं-त्रिकाष्ठिका अङ्कुशकं तरुपल्लवग्रहणार्थं पवित्रकं-अङ्गुलीयकं, गणेत्रिका कलाचिकाभरणविशेषः, 'पहारेत्त'त्ति प्रधारितवान् संकल्पितवान् गमनाय-गन्तुं, 'गोयमाई'ति गौतम इति आमन्त्र्येति शेषः, 'काहे वत्ति कदा कस्यां वेलायां 'किह वत्ति केन वा प्रकारेण ? साक्षाद् दर्शनतः श्रवणतो वा, 'केवञ्चिरेण वत्ति कियतो वा कालात् 'अदरागए'त्ति अदूरे आगतः, स चावधिस्थानापेक्षयापि स्याद् अथवा दूरतरमार्गापेक्षया क्रोशादिकमप्यदूर स्यादत उच्यते-'बहुसंपत्ते'त्ति ईषदूनः सम्प्राप्तो बहुसम्प्राप्तः, 'अद्धाणपवन्नेत्ति मार्गप्रतिपन्नः, किमुक्तं स्यात् ?, 'अन्तरापहे वट्टइत्ति विवक्षितस्थानयोरन्तरालमार्गे वर्त्तत इति, 'पद्यइत्तए'त्ति प्रवजितुं, 'अब्भुटेइ'त्ति आसनं त्यजति, यच्च गौतमाभ्युत्थानमसंयतं प्रति तद्भाविसंयतत्वेन, 'हे खंदय'त्ति सम्बोधनमात्रं खागतं-शोभनमागमनं तव स्कन्दक! सु-अतिशयेन स्वागतं 'अणुरागयंति रेफस्यागमिकत्वान् अनुरूपं आगमनं 'जेणेव इहं ति यस्यां दिशि इदं-भगवत्समवसरणं 'तेणेव' तस्यां दिशि 'अत्थे समत्थे'त्ति अयमर्थः समर्थः-सङ्गतः ?, किंति प्रश्ने, उत्तरं तु 'हन्ता अत्थि' सद्भूतोऽयमर्थः, 'से केणं ति गोयमा! तहारूवेति स कः, णंति वाक्यालङ्कारे, तथारूपो ज्ञानी तपस्वी ४४॥ वा 'जेणं'ति येन ज्ञानिना तब एषः अर्थ आख्यातः, 'रहस्सकडे 'त्ति रहाकृतः-प्रच्छन्नकृतः, हृदय एव अवधारितत्वात् mulimatlin inamust inthusi Munmullim malupium muhun aniloinitine Indianmyaligyan mainguri sinila Raiनाबालि केवञ्चिरण यादत उच्यतक्षितस्थानया गानilm online a
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy