________________
श्रीभग
| आगासगएणं छत्तेणं' समवसरणान्तं वाच्यं,'गद्दभालस्स'त्ति गद्दभालाख्यपरिव्राजकस्य, इतिहासः पुराणं तत् पञ्चमं येषां तेषां) २ शतके लघुवृत्तौ । | चतुर्वेदानां, निर्घण्दुः नामकोशः, 'संगोवंगाणं' अङ्गानि-शिक्षादीनि षट्, उपाङ्गानि तदुक्तप्रपञ्चनपराः प्रबन्धाः, 'सारए'
१ उद्देशः | सारकः-अध्यापनेन प्रवर्तकः, सारको वाऽन्येषां विस्मृतसूत्रादिस्सारणात् , वारकोऽशुद्धपाठनिषेधात् , धारकोऽधीतसूत्रधरणात् , पार| गामी, 'सडंगवी' पडंगवित , 'सद्वितंतविसारए' कापिलीयशास्त्रपण्डितः,'संखाणे' सङ्ख्याशास्त्रे 'सिखाकप्पे'त्ति शिक्षा| अक्षरस्वरूपनिरूपकं शास्त्रं, कल्पश्च-तथाविधसमाचारनिर्देशक शास्त्रमेव, छन्दे-पद्ये शास्त्रे निरुक्ते-शब्दव्युत्पत्तिशास्त्रे 'जोइसामयणे' ज्योतिःशास्त्रे, बंभन्नए'त्ति ब्राह्मणसम्बन्धिषु 'परिव्वायएसु' परिव्राजकसत्केषु नयेपु-नीति', दर्शनेष्वित्यर्थः, 'वेसालियसावए'त्ति विशाला-महावीरमाता तदपत्यं वैशालिको भगवान् , तस्य वचः शृणोति तद्रसिकत्वात् वैशालिकश्रावकः 'इणमक्खेवं' एतमाक्षेपं-प्रश्नं पृष्टवान् 'मागह'त्ति मगधजनपदजातत्वात् मागधस्तस्यामन्त्रणं हे मागध ! 'वड्डे' संसारवर्द्धनात्। 'हायई संसारहान्येति, एतावत् प्रश्नजातं तावदाख्याहि, उच्यमानः-पृच्छयमानः एवम्-अनेन प्रकारेण शङ्कितः किमिदमिहोत्तरं । इदं वेति जातशङ्कः, इद मिहोत्तरं न साधु इदं च साधु इति काजितः, अस्मिन्नुत्तरे दत्ते किमस्य प्रतीतिरुत्पत्स्यते नवेति विचिकित्सितः, भेदं-मतेर्भङ्ग किंकर्तव्यताव्याकुलत्वलक्षणमापन्नो नाहमिह किश्चिानामीति स्वविषयं कालुष्यं समापन्नः, 'नो संचाएत्ति न शक्नोति, 'पमोक्खमक्खाइउंति प्रमुच्यते पर्यनुयोगबन्धनात् अनेनेति प्रमोक्षः, उत्तरमाख्यातु-वक्तुं, वन्दामःस्तुमः नमस्यामः-प्रणमामः सत्कारयामः-आदरं कुर्मः सन्मानयामः-उचितप्रतिपत्तिमिः, किंभूतं ? 'कल्याणं' कल्याणहेतुं 'मंगलं' | दुरितोपशमहेतुं 'दैवतं देवं इष्टदेवताप्रतिमा चैत्यमिव चैत्यं पर्युपासयामः सेवामहे, 'अन्भत्थिए' आध्यात्मिकः-आत्मविषयः
DDHANDHANIDANANDHIDHANIONainaram
InDHION WILLIONISH
mamim mp