SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीभगलघुवृत्ती १ उद्देश: Applemon mom momhindHUIMAudiolindeanoramadomained चकर्मा, अयं च सकृच्चतुर्गतिगमनतोऽपि स्यादतो 'नो वोच्छिन्नसंसारे'त्ति अव्युच्छिन्नसंसृतिगमनः, अतो 'अवुच्छिन्नति अव्युच्छिन्नसंसारवेद्यकर्मा अतो 'नो निद्वियद्वे' न निष्ठितप्रयोजनः, अतो 'नो निट्ठियहकरणिजे त्ति नो-नैव निष्ठितार्थाना| मिव करणीयानि-कृत्यानि यस्य स तथा, 'पुणरवित्ति पुनरपि स साधुः-'इच्चत्यति एतमर्थ चतुर्गतिगमनलक्षणं, तथाऽनुस्वारलोपश्च प्राकृतत्वात् , अनेन प्रकारेण इत्थत्तं इति, पाठान्तरे इत्थं तद्भाव इत्थत्वं-मनुष्यादित्वं 'हवं' शीघ्रं 'आगच्छइत्ति आमोति, अभिधीयते च कषायोदयात् प्रपतितचरणमुनीनां भवभ्रमणं, यतः-"जइ उवसंतकसाओ, वहइ अणंतं पुणोऽवि | पडिवायं"ति, स च संसृतिसंश्रितो मुनिजीवः प्राणादिना नामषट्रेन कालभेदेन युगपच्च वाच्यः स्यादिति विभणिषुः प्रश्नयन्नाह|'से णं'ति (सू० ८८) सः-साधुजीवः किंशब्दः प्रश्ने, वक्तव्यः स्यात् , प्राकृतत्वात् किमसौ वक्तव्यः स्यात् ?, अत्रोत्तरं 'पाणेत्ति | |वत्तवति तत्र प्राण इत्येतत तं प्रति वक्तव्यं स्यात , यदोच्छासादिमत्त्वमात्रमाश्रित्य तस्य निर्देशः क्रियते, एवं भवनादिधर्म| विवक्षया भूतादिशब्दपञ्चकवाच्यता तस्य साधोः कालभेदेन व्यारव्येया, यदा तूच्छासादिधमैयुगपदसौ विवक्ष्यते तदा प्राणो भूतो. जीवः सत्वो विज्ञो वेदयिता इत्येवं तं प्रति वाच्यं स्यात् , 'जम्हा जीवेत्ति यस्माजीवः-आत्माऽसौ जीवति-प्राणान् धारयति, तथा जीवत्वमुपयोगलक्षणं आयुष्कं च कर्म उपजीवति-अनुभवति तस्माजीवः, 'सत्तेति सक्तः-आसक्तः, शक्तो वा समर्थः || सुन्दरासुन्दरासु चेष्टासु, तथा सक्तः-सम्बद्धः शुभाशुभकर्मभिः ॥ पूर्वोक्तार्थविपर्ययमाह-'मडाईत्यादि (मू०८९) 'पारगए' | पारं गतः संसाराब्धेः, परंपरगए' मिथ्यात्वादिगुणस्थानकानां मनुष्यादिसुगतीनां वा परम्परया-क्रमेण सिद्धिंगतः। संयताधिकारे स्कन्दकचरितं विवक्षुरिदमाह-'उप्पण्णनाणदंसणधरे' (सू० ९०) इह यावत्करणात् 'अरहा जिणे केवली सब्वण्णू सव्वदरिसी பபப்படிப்பாங்க 10HIROMOngsimpuppeDHISeprone ம் பார்கilirilin மதிபதியார் ॥४३॥ கம்
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy