SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती ७ शतके KAHNIDHINDHIMAgning mamulimmediasmomsin new napron nargin रिजमाण'त्ति हरितकाश्च-नीलकाः रेरिज्यमाना-देदीप्यमानाः 'सिरीए श्रिया वनलक्ष्म्या 'उसिणजोणिय'त्ति उष्णमेव योनिर्येषां ते उष्णयोनिकाः॥'मूला मूलजीवति (सू. २७५) मूलानि मूलजीवैः स्पृष्टानि व्याप्तानि, 'जाव' यावत्करणात् 'खंधा। ३ उद्देशः खंधजीवफुडा, एवं तया साला पवाला पुप्फा फला' इत्यादि दृश्यं, 'जइणं'ति यदि भदन्त ! मूलानि मूलादिजीवैः स्पृष्टानि | तदा 'कम्ह'त्ति कस्मात्-केन हेतुना वनस्पतय आहारयन्ति ?, आहारस्य भूमिगतत्वात् , अत्रोत्तरं-मूलानि मूलजीवस्पृष्टानि, केवलं पृथ्वीप्रतिबद्धानि,'तम्ह'त्ति तस्मात् प्रतिबन्धात् पृथ्वीरसं मूलजीवा आहारयन्ति, कन्दाः कन्दजीवस्पृष्टाः केवलं मूलजीवप्रतिबद्धाः, तस्मात् मूलजीवोपात्तं पृथ्वीरसमाहारयन्तीति, एवं स्कन्धादिष्वपि वाच्यं ॥ 'आलुए'त्ति (सू. २७६) एतेऽनन्तकायभेदा लोक-11 रूढिगम्याः, 'तहप्पगार'त्ति तथाप्रकारा-आलुकादिसदृशाः, 'विविहसत्त'त्ति विविधा-बहुप्रकारा वर्णादिभेदात् सत्त्वा येषां ते विविधसञ्चास्ते तथा, अथवा विविधा-विचित्रकर्मतया अनेकविधाः सच्चा येषु ते तथा ॥ 'सिय भंते ! कण्हलेसे नेरइए। इत्यादि (स. २७७) ठिई पडुच्च'त्ति, अत्रेयं भावना-सप्तमपृथिवीनारकः कृष्णलेश्यस्तस्य स्वस्थितौ बहुक्षपितायां तच्छेषे वर्त्तमाने पञ्चमपृथिव्यां सप्तदशसागरस्थिति रको नीललेश्यस्समुत्पन्नस्तमपेक्ष्य स कृष्णलेश्योऽल्पकर्मा व्यपदिश्यते, एवमुत्तरसूत्राण्यपि भावनीयानि, 'जोइसियस्स'त्ति एकस्या एव तेजोलेश्यायास्तस्य सद्भावात् संयोगो नास्तीति । सलेश्यजीवाश्च वेदनावन्तः स्युरिति वेदनासूत्राणि 'कम्म वेयण'त्ति (सू. २७८) उदयप्राप्तं कर्म वेदना,धर्मधर्मिणोरभेदविवक्षणात् , 'नोकम्मं णिज्जरईति कर्माभावो निर्जरा, तस्या एवंस्वरूपत्वादिति 'नोकम्मं णिजरिंसुत्ति वेदितरसं कर्म नोकर्म तन्निर्जरितवन्तः, कर्मभूतस्य ॥१०५॥ कर्मणो निर्जरणासम्भवादिति, 'अव्वोच्छित्तिनयहाए'त्ति (सू. २७९) अव्यवच्छित्तिप्रधानो नयोऽव्यवच्छित्तिनयस्तस्यार्थोऽ Mழ ஜடாயப் பாடிய பாமா பயமா மாயா iyi பயமாம்
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy