________________
श्रीभग लघुवृत्ती
७ शतके
KAHNIDHINDHIMAgning mamulimmediasmomsin new napron nargin
रिजमाण'त्ति हरितकाश्च-नीलकाः रेरिज्यमाना-देदीप्यमानाः 'सिरीए श्रिया वनलक्ष्म्या 'उसिणजोणिय'त्ति उष्णमेव योनिर्येषां ते उष्णयोनिकाः॥'मूला मूलजीवति (सू. २७५) मूलानि मूलजीवैः स्पृष्टानि व्याप्तानि, 'जाव' यावत्करणात् 'खंधा।
३ उद्देशः खंधजीवफुडा, एवं तया साला पवाला पुप्फा फला' इत्यादि दृश्यं, 'जइणं'ति यदि भदन्त ! मूलानि मूलादिजीवैः स्पृष्टानि | तदा 'कम्ह'त्ति कस्मात्-केन हेतुना वनस्पतय आहारयन्ति ?, आहारस्य भूमिगतत्वात् , अत्रोत्तरं-मूलानि मूलजीवस्पृष्टानि, केवलं पृथ्वीप्रतिबद्धानि,'तम्ह'त्ति तस्मात् प्रतिबन्धात् पृथ्वीरसं मूलजीवा आहारयन्ति, कन्दाः कन्दजीवस्पृष्टाः केवलं मूलजीवप्रतिबद्धाः, तस्मात् मूलजीवोपात्तं पृथ्वीरसमाहारयन्तीति, एवं स्कन्धादिष्वपि वाच्यं ॥ 'आलुए'त्ति (सू. २७६) एतेऽनन्तकायभेदा लोक-11 रूढिगम्याः, 'तहप्पगार'त्ति तथाप्रकारा-आलुकादिसदृशाः, 'विविहसत्त'त्ति विविधा-बहुप्रकारा वर्णादिभेदात् सत्त्वा येषां ते विविधसञ्चास्ते तथा, अथवा विविधा-विचित्रकर्मतया अनेकविधाः सच्चा येषु ते तथा ॥ 'सिय भंते ! कण्हलेसे नेरइए। इत्यादि (स. २७७) ठिई पडुच्च'त्ति, अत्रेयं भावना-सप्तमपृथिवीनारकः कृष्णलेश्यस्तस्य स्वस्थितौ बहुक्षपितायां तच्छेषे वर्त्तमाने पञ्चमपृथिव्यां सप्तदशसागरस्थिति रको नीललेश्यस्समुत्पन्नस्तमपेक्ष्य स कृष्णलेश्योऽल्पकर्मा व्यपदिश्यते, एवमुत्तरसूत्राण्यपि भावनीयानि, 'जोइसियस्स'त्ति एकस्या एव तेजोलेश्यायास्तस्य सद्भावात् संयोगो नास्तीति । सलेश्यजीवाश्च वेदनावन्तः स्युरिति वेदनासूत्राणि 'कम्म वेयण'त्ति (सू. २७८) उदयप्राप्तं कर्म वेदना,धर्मधर्मिणोरभेदविवक्षणात् , 'नोकम्मं णिज्जरईति कर्माभावो निर्जरा, तस्या एवंस्वरूपत्वादिति 'नोकम्मं णिजरिंसुत्ति वेदितरसं कर्म नोकर्म तन्निर्जरितवन्तः, कर्मभूतस्य ॥१०५॥ कर्मणो निर्जरणासम्भवादिति, 'अव्वोच्छित्तिनयहाए'त्ति (सू. २७९) अव्यवच्छित्तिप्रधानो नयोऽव्यवच्छित्तिनयस्तस्यार्थोऽ
Mழ ஜடாயப் பாடிய பாமா பயமா மாயா iyi பயமாம்