________________
७ शतके ४ उद्देशः
व्यवच्छित्तिनयार्थस्तद्भावस्तत्ता तया अव्यवच्छित्तिनयातया, द्रव्यमाश्रित्य शाश्वता इति, 'वोच्छित्तिनय'त्ति व्यवच्छित्तिप्रधानो लघुवृत्तौ
यो नयस्तस्यार्थो यः पर्यायलक्षणस्तस्य यो भावः सा व्यवच्छित्तिनयार्थता तया पर्यायानाश्रित्याशाश्वता नारका इति। सप्तमशते तृतीय उद्देशकः॥
'एते जहा जीवाभिगमे त्ति (सू. २८१ ) एवं च तत्सूत्रं-पुढविकाइया जाव तसकाइया, से किं तं पुढविकाइया ?, पुढविकाइया दुविहा पण्णत्ता, तं०-सुहुमपुढविकाइया बादरपुढविका०'इत्यादि, अंतः पुनरस्य एवं 'एगे जीवे एगेणं समएणं एगं किरियं पकरेइ, तंजहा-सम्मत्तकिरियं मिच्छत्तकिरियं वा' अत एवोक्तम्-'जाव कम्मत्ते'त्यादि, वाचनान्तरे त्विदं दृश्यते-जोवा छविह पुढवी जीवाणं ठिइ भवठिई काए । निल्लेवण अणगारो किरिया सम्मत्तमिच्छत्ते ॥५५त्यादि, तत्र च षड्विधा जीवा दर्शिता | | एव, 'पुढवित्ति षड्विधा बादरपृथ्वी श्लक्ष्णा १ शुद्धा २ वालुका ३ मनःशिला ४ शर्करा ५ खरपृथ्वो ६ भेदात् , एषामेव पृथ्वीभेदजीवानां स्थितिरन्तर्मुहर्तिका जघन्या यथायोगं द्वाविंशतिसहस्रान्ता वाच्या, तथा नारकादिषु भवस्थितिर्वाच्या, सा च सामान्यतोऽर्मुहूर्त्तादिका त्रयस्त्रिंशत्सागरोपमान्ता, तथा कायस्थितिर्वाच्या, सा च जीवस्य जीवकाये सर्वाद्धमित्यादिका, तथा निलेपना | वाच्या, सा चैवम्-प्रत्युत्पन्नपृथिवीकायिकाः समयापहारेण जघन्यपदेऽसङ्ख्याताभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, एवमुत्कृअष्टपदेऽपि, किन्तु जघन्यपदादुत्कृष्टपदमसङ्ख्येयगुणमित्यादि।। 'अणगार'त्ति अनगारवक्तव्यता वाच्या, सा चेयम्-अविशुद्ध
लेश्योऽनगारः असमवहतेनात्मना अविशुद्धलेश्यं देवं देवीमनगारं च जानाति, नायमर्थः इत्यादि किरिया सम्मत्तमिच्छत्तेति एवं दृश्यम्-अन्ययथिका एवमाख्यान्ति-एको जीव एकेन समयेन द्वे क्रिये कुर्यात्-सम्यक्त्वक्रियांच मिथ्यात्वक्रियां चेति, मिथ्या |
பராம்பால் மாயமாயமாயமாம் பராவாயா INDIE |
tamil ti miHONI