SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ७ शतके ५ उद्देश: श्रीभग |चैतद्विरोधादिति ॥ सप्तमशते चतुर्थ उद्देशकः॥ लघुवृत्तौ । 'जोणिसंगहेत्ति योनिः-उत्पत्तिहेतुर्जीवस्य तया सङ्ग्रहो योनिसङ्ग्रहः, 'अंडय'त्ति अंडजा-हंसादयः, 'पोय'त्ति पोतजाः पोतवद्-वस्त्रवजरायुवर्जिततया शुद्धदेहा योनिविशेषाजाताः पोता इव वा-वस्त्रसम्मार्जिता इव जाताः पोतजाः-वल्गुल्यादयः,'संमुछिम'त्ति समर्छनयोनिविशेषधर्मेण निर्वृत्ताःसम्मृछिमाः-वहिकादयः,एवं 'जहा जीवाभिगमे त्ति,तत्सूत्रं चैवम्-अंडया तिविहा | पण्णता, तंजहा—इत्थी पुरिसा नपुंसगा, एवं पोययावि, तत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसगा'इत्यादि, अन्तसूत्रं चेदम्'अत्थि विमाणाई विजयाई वेजयाई जयंताइ अपराजियाई ?, अत्थि, ते णं भंते ! विमाणा केमहालया पण्णता ?, गोयमा! जावइयं च णं सूरिए उदेइ जावइयं च णं सूरिए अत्थमेइ, यावताऽन्तरेणेत्यर्थः, एयारूवाई नव ओवासंतराई अत्थेगइयस्स देवस्स एगे | विक्कमे सिया, से णं देवे ताए उक्किट्ठाए तुरियाए जाव दिव्वाए देवगईए वीईवयमाणे २ एगाहं वा दुयाहं वा उक्कोसेणं छम्मासे | वीईवयति' शेषं तु लिखितमेवास्ति, एतदेव च पर्यन्तसूत्रतया 'जावति यावत्करणेन दर्शितमिति ॥ सप्तमशते पञ्चन उद्देशकः॥ | 'जे भविए'त्ति (सू. २८२) यो जीवो भविको, नैरयिकेषु उपपत्तुकामः स्यादित्यर्थः,'एगंतदुक्वं वेयणं वेयंति'त्ति एका न्तदुःखरूपां वेदनां-वेदनीयकर्मानुभूति 'आहच सायं'ति कदाचित्सुखरूपां, नरकपालादीनामसंयोगकाले, 'एगंतसायंति |भवप्रत्ययात् 'आहच्चअसायं'ति प्रहाराद्युपनिपातात् , 'ककस'त्ति (सू. २८४) कर्कशैः-रौद्रदुःखैवेद्यंते यानि तानि कर्कशवेद नीयानि स्कन्दकाचार्यसाधूनामिव, 'अककस'त्ति अकर्कशेन-सुखेन वेद्यन्ते यानि तानि अकर्कशवेदनीयानि भरतादीना| मिव, 'पाणाइवायवेरमणेणं ति(सू. २८५)संयमेनेत्यर्थः, नारकादीनां तु संयमाभावात्तदभावोऽवसेयः, 'अदुक्खणयाए'त्ति
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy