SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ का० श्रीभग लघुवृत्तौ ७ उद्देशः HOTOHINOON HOMHINDIHIRONIC Dilion HIndian alignyalam 'उको दो देसूणाओ'त्ति कथं ?, अवसप्पिण्यामादिजिनान्ति के पूर्वकोट्यायुः कश्चित्परिहारविशुद्धिकं प्रतिपन्नः, तस्यान्तिके तज्जीवितान्तेऽन्यस्ताहगेव प्रतिपन्नः, एवं पूर्वकोटीद्वयं तथैव देशोनं परिहारविशुद्धिकसाधुत्वं स्यादिति । अन्तरद्वारे-'जहन्नेणं ते|वढि'ति कथं ?, अवसर्पिण्या दुष्पमा यावच्छेदोपस्थापनीयं प्रवर्तते, ततस्तस्यां एवैकविंशतिवर्षसहस्रमानायामेकान्तदुष्षमाया| मुत्सपिण्याश्चैकान्तदुष्पमायां दुष्पमायां च तत्त्रमाणायामेव तदभावः स्याद्, एवं चैकविंशतित्रयेण त्रिषष्टिवर्षसहस्राणामन्तरमिति । 'उक्कोसेणमट्ठारस'ति किलोत्सपिण्यां चतुर्विंशतितमजिनतीर्थे छेदोपस्थापनीयं प्रवर्तते, ततश्च सुपमदुष्पमादिसमात्रये क्रमेण | द्वित्रिचतुःसागरकोटाकोटीप्रमाणेऽतीते अवसर्पिण्याश्चैकान्तसुषमादित्रये क्रमेण चतुस्विद्विसागरकोटाकोटीमानेऽतीतप्राये आदितीर्थे छेदोपस्यापनीयं प्रवर्तते, एवं यथोक्तं छेदोपस्थापनीयस्यान्तरं स्यात् , यच्चेह किश्चिन्न पूर्यते यच्च पूर्वसूत्रेऽतिरिच्यते तदल्पत्वान्न विवक्षितमिति । 'परिहारविसुद्धियस्स'त्ति परिहारविशुद्धिकसाधोरन्तरं जघन्यं ८४ वर्षसहस्राणि, कथं ?, अवसर्पिण्या दुष्पमैकान्तदुष्पमयोरुत्सर्पिण्याश्चैकान्तदुष्षमादुष्षमयोः प्रत्येकं २१वर्षसहस्रप्रमाणत्वेन चतुरशीतिवर्षसहस्राणां स्यात् , तत्र च परिहारविशुद्धिक न स्थान इतिकृत्वा जघन्यमन्तरं तस्य यथोक्तं स्यात् तच्च, इह वीरजिनानन्तरं यो दुष्षमायां परिहारविशुद्धिककालो यश्चोत्सर्पिण्यास्तृतीयसमायां परिहारविशुद्धिकप्रतिपत्तिकालात्पूर्वः कालो नासौ विवक्षितोऽल्पत्वादिति, 'उक्को अट्ठारससागरोवम'त्ति छेदो| पस्थापनीयोत्कृष्टान्तरवदस्य भावना कार्येति । परिमाणद्वारे-'जहण्णेणं कोडिसयपुहुतं'ति, 'उक्कोसेगवि कोडिसयपुहुतंति इहोत्कृष्टं छेदोपस्थापनीयसंयतपरिमाणमादिजिनतीर्थान्याश्रित्य सम्भवति, जघन्यं तु तत्सम्यग्नावगम्यते, यतो दुष्षमान्ते भरतादिषु १० क्षेत्रेषु प्रत्येकं तद्वयस्य भावाविंशतिरेव तेषां. श्रूयते, केचिदेवमाहुः-आदितीर्थकराणां यस्तीर्थकालस्तदपेक्षयैव MIMAHARIHniCANADHANIHICOMINIMONIADHAN MAdi aidio modings २८॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy