________________
श्रीभग० लघुवृत्तौ
ज्ञेयं, कोटीशतपृथक्त्वं च जघन्यमल्पतरमुत्कृष्टं च बहुतरमिति । अल्पबहुत्वद्वारे 'सव्वत्थोवा सुहुम'त्ति स्तोकत्वात् तत्कालस्य, निर्ग्रन्थतुल्यत्वेन च शतपृथक्त्वप्रमाणत्वात् तेषां 'छेदोवट्ठावणिय'त्ति कोटीशतपृथक्त्वमानतायां तेषामुक्तत्वात्, 'सामा इयसंजया संखेज' त्ति कषायकुशीलसमानतया कोटीसहस्रपृथक्त्व मानत्वेनोक्तत्वात्तेषामिति । 'पडि सेवण' त्ति (*१०३) चारित्रं प्रति प्रतिकूला सेवा प्रतिसेवा तां । आलोचनादोषगुणान् गुरुगुणां चाह - 'दस विह'त्ति (म् ७९९ ) दप्पप्पमायणाभोगे' त्ति इह सप्तमी प्रत्येकं दृश्या, तेन दर्पे सति प्रतिसेवी स्यात्, दप्प - वल्गनादिः प्रमादो-मद्यविकथादिस्तस्मिन्, अनाभोग - अज्ञानं तस्मिन् आतुरो - बुभुक्षातृपाघितस्तस्मिन् 'आवईइ य'त्ति आपदि सत्यां, आपच्च द्रव्यादिभेदेन चतुर्द्धा तत्र द्रव्यापत् प्रासुकद्रव्यालाभः क्षेत्रापत् कान्तारक्षेत्र पतितत्वं कालापद् दुर्भिक्षकालप्राप्तिः भावापद् ग्लानत्वमिति, 'संकिन्ने' त्ति सङ्कीर्णे स्वपरपक्षव्याकुलत्वे सति, 'संकिए'त्ति क्वचित्पाठस्तत्र च शङ्किते आधाकर्मादित्वेन शङ्कितभक्तादिविषये, निशीथपाठे तु 'तिंतणे' इत्यपि तत्र तिंतणत्वे सति, तच्चाहाराद्यलाभे सति सखेदं वचनं, 'सहसक्कारे' त्ति सहसाकारे - आकस्मिकक्रियायां यथा 'पुि अपासिऊणं छूढे पायंमि जं पुणो पासे । न य तरइ नियत्तेउं पायं सहसाकरणमेयं ||१||' 'भयप्पओसा य'त्ति भयात्-सिंहादिभयेन प्रतिसेवा स्यात्, तथा प्रद्वेषाच्च, प्रद्वेषश्च - क्रोधादिः, 'वीमंस'ति विमर्शात्- शिक्षकादिपरीक्षणादिति १० प्रतिसेवाः स्युरिति । 'आकंपइत्ता' गाहा (१०४*) आकंप्य - वैयावृत्याद्या वर्जितो गुरुः स्तोकं प्रायश्चित्तं मे दास्यतीति बुद्ध्या गुरुं वैयावृत्यादिना आवर्ज्य यदालोचनमसावालोचनादोषः, 'अणुमाणयित्त'ति अनुमान्य - अनुमानं कृत्वा लघुतरापराधनिवेदनेन मृदुदण्डादित्वमाचार्यस्याकलय्य यदालोचनमसौ तद्दोषः, 'जं दिडं'ति यदाचार्यादिना दृष्टमपराधजातं बादरं वा सूक्ष्मं वा, छन्नं लञ्जया, 'सद्दाउलयं' ति
1030
२५ श०
७ उद्देशः