________________
श्रीभग० बभीयादिति भजना, 'नो पज्जत्त०'त्ति सिद्धो न बनाति, 'आउगं हेडिल्ला दो भयणाए त्ति पर्याप्तकोऽपर्याप्तको वा आयुलघुवृत्तौ स्तद्वन्धकाले वनीतान्यदा नेति विकल्पः, 'उवरिल्ले'ति सिद्धो न बध्नाति । भाषकद्वारे 'दोन्नि भयणाए 'त्ति भाषको भाषालब्धिमान् तदन्यस्त्वभाषकः, तत्र भाषको वीतरागो ज्ञानावरणं न बध्नाति, सरागस्तु बभीयात्, अभाषकस्त्वयोगी सिद्धश्च न बध्नाति पृथिव्यादयो विग्रहगत्यापन्नाश्च बध्नन्तीति 'दोवि भयणाए' इत्युक्तं, वेयणिजं 'भासए बंधइ' त्ति सयोग्यवसानस्यापि भाषकस्य सद्वेदनीयबन्धकत्वात् 'अभास भयणाए 'त्ति अभाषकस्त्वयोगी सिद्धश्च न बध्नाति, पृथिव्यादिकस्तु बनातीति भजना ।। परीत्तद्वारे 'परित्ते भयणाए 'त्ति परीत्तः - प्रत्येकशरीरोऽल्पसंसारो वा, स च वीतरागोऽपि स्यात्, न चासौ ज्ञानावरणीयं बध्नाति, सरागपरीत्तस्तु बध्नाति इति भजना, 'अपरित्ते बंधइ' त्ति अपरितः - साधारणकायोऽनन्तसंसारो वा, स च बध्नाति, 'नोपरित्ते नोअपरित्ते'त्ति सिद्धो न बध्नाति 'आउयं अपरित्तोऽवि भयणाए' प्रत्येकशरीरादिरायुर्बन्धकाल एव बध्नाति आयुः, न तु सर्वदा ततो भजनेति, सिद्धस्तु न बनात्येव, अत आह- 'नो परिते' इत्यादि । ज्ञानद्वारे 'हेट्ठिल्ला चत्तारि भयणाएं' त्ति आभिनिबोधिकज्ञानिप्रभृतयश्चत्वारो ज्ञानिनो ज्ञानावरणं वीतरागावस्थायां न बध्नन्ति सरागावस्थायां तु बनन्तीति भजना, 'वेयणिज्जं हेडिल्ला चत्तारि बंधंति' वीतरागाणामपि छद्मस्थानां वेदनीयस्य बन्धकत्वात्, 'केवलणाणी भयणाए 'त्ति सयोगिकेवलिनां वेदनीयस्य बन्धनाद् अयोगिनां सिद्धानां चाबन्धनाद् भजनेति । योगद्वारे 'हेट्ठिल्ला तिनि भयणाए त्ति मनोवाकाययोगिनो ये उपशान्तमोहक्षीणमोहसयोगिकेवलिनस्ते ज्ञानावरणं न बनन्ति, तदन्ये तु बनन्तीति भजना, 'अयोगी न बंध| इत्ति अयोगी - अयोगिकेवली सिद्धश्च न बध्नाति, 'वेयणिज्जं हेडिल्ला बंधंति' मनोयोग्यादयो बध्नन्ति, सयोगानां वेदनीयस्य
OOD HOW TO HOGE WHO BHOOT
६ शतके
३ उद्देशः