SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ काल' मिति वचसा आयुर्न बनात्येव, संज्ञिद्वारे 'सन्नी सिय'त्ति संज्ञी - मनः पर्याप्तियुक्तः, स च यदि वीतरागस्तदा ज्ञानावरणं न बध्नाति यदि पुनरितरस्तदा बध्नाति ततः स्यादित्युक्तं, ' असण्णी बंधइत्ति मनःपर्याप्तिविकलो बनात्येव, 'नोसन्नीनोअसन्नी' केवली सिद्धश्च न बध्नाति, हेत्वभावात्, 'वैयणिज्जं हेट्ठिल्ला दो बंधंति' संज्ञी असंज्ञी च द्वौ वेदनीयं वनीतः, अयो गिसिद्धवर्जानां तद्भन्धकत्वात्, 'उवरिल्ले भयणाए 'त्ति उपरितनो नोसंज्ञीनोअसंज्ञी च स च सयोगायोगकेवली सिद्धश्च, तत्र यदि सयोगकेवली तदा वेदनीयं बध्नाति यदि पुनरयोगकेवली सिद्धो वा तदा न बध्नाति, अतो भजनयेत्युक्तं, 'आउगं हेट्ठिल्ला दो भयणाए 'त्ति संज्ञी असंज्ञी च द्वौ स्याद् बनीतः आयुः कर्म्म स्यान्न बनीत, कथं ?, बन्धकाले बभीतः, अबन्धकाले न, अन्तर्मुहूर्त्तमेव तद्धन्धात्, 'उवरिल्लो ण बंधइ'त्ति केवली सिद्धश्वायुर्न बनातीति । भवसिद्धिकद्वारे भवसिद्धिको यो वीतरागस्स नबध्नाति ज्ञानावरणं तदन्यस्तु भव्यो बभ्रातीति भजनयेत्युक्तं, 'नोभवसिद्धिएनोअभवसिद्धिए 'ति सिद्धः, स च न नाति 'आउयं हेट्ठिल्ला दो भयणाए 'त्ति भव्योऽभव्यश्वायुर्वन्धकाले नीतः अन्यदा तु न बनीत इत्यतो भजनयेत्युक्तं 'उबरिल्ले ण'त्ति सिद्धो न बध्नाति । दर्शनद्वारे 'हेकिल्ला तिन्नि भयणाए 'त्ति चक्षुरचक्षुरवधिदर्शनिनो यदि छद्मस्थवीतरागास्तदा न ज्ञानावरणं बध्नन्ति वेदनीयस्यैव बन्धकत्वात् तेषां, सरागास्तु- बध्नन्ति, अतो भजनयेत्युक्तं, 'उवरिल्ले ण बंधइ' त्ति केवलदर्शनी भवस्थः सिद्धो वा न बध्नाति हेत्वभावान् । 'वेयणिजं हेडिला तिन्नि बंधंति' आद्यास्त्रयो दर्शनिनः छद्मस्थवीतरागाः सरागाश्च वेदनीयं बनन्त्येव, 'केवलदंसणी भगणाए 'त्ति केवलदर्शनी सयोगकेवली बनाति, अयोगकेवली सिद्धश्च न बभीयात्, अतो भजनयेयुक्तं । पर्याप्तकद्वारे 'पजत्तए भयणाए 'ति पर्याप्तको वीतरागः सरागश्च तत्र वीतरागो ज्ञानावरणं न बध्नाति, सरागस्तु ६ शतके ११ उद्देश ॥८६ ।
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy