SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती urav सकपायस्थितिबन्धमाश्रित्य वेदितव्यमिति । स्त्रीद्वारे 'नाणावरणिज कम्मं किं इत्थी बंधई' (सू० २३६) इत्यादि प्रश्नः, | तत्र न स्त्री न पुरुषो न नपुंसको चेदोदयरहितः, स च निवृत्तिवादरसंपरायप्रतिगुणस्थानवी स्यात् , तत्र चानिवृत्तिबादरसम्परायमूक्ष्मसम्परायौ ज्ञानाचरणीयस्य बन्धको समविधषड्विधवन्धकत्वात् , उपनान्तमोहादिकस्त्ववन्धकः,एकविधचन्धकत्वाद् , अत्त उक्तं-स्याद् चनाति स्थान बनाति, 'आउगं गं भंतेत्ति इत्यादि प्रश्नः, तत्र स्यादित्रयमायुः स्याद् वनाति स्थान बनाति, बन्ध काले बध्नाति अबन्धकाले न बधाति, आयुषः सकदेवैकन भने बन्धात् , निवृत्तस्यादिवेदस्तु न बधाति, निवृत्तिबादरसम्परायादिगुणस्थानकेष्वायुर्वन्धस्य व्यवच्छिन्नत्वात् , संयतद्वारे 'संजए सिय'त्ति संयतः आद्यसंयमचतुष्टयवृत्तिर्ज्ञानाचरणं चनीयात् , यथाख्यातसंयमसंयतस्तूपशान्तमोहादिर्न चधाति, अत उक्तं-स्साद् बन्नाति स्थान चनाति, असंयतो-मिध्याहप्रमुखः, संयतासंयतस्तु देशविरतः, तौ च चधीतः, निषिद्धसंयमादिभावस्तु सिद्धः, स च न पनाति, हेत्वभावादिति, 'आउगं हेडिल्ला तिन्नि भयणाए'त्ति संयत्तोऽसंयतः संयतासंयतचैवं त्रयोऽपि आयुर्वन्धकाले आयुर्वघ्नन्ति अन्यदा नेति भजनयेत्युक्तं, 'उचरित्ति संयता| दिपरितनः सिद्धा, सच न चनात्यायुस सम्यग्दृष्टिद्वारे सम्यग्दृष्टिवीतरागः तदितरश्च स्यात् , तत्र वीतरागो ज्ञानावरणं न बध्नाति, एकविधचन्धकत्वात् , इतरवावीतरागो बनातीति सादित्युक्तं, मिथ्यामिश्ररष्टी तु बधीत एव इति, 'आउए हेडिल्ला दोभयणाए त्ति सम्यगमिथ्यादृष्टी तु आयुः स्याद् बधीत इत्यर्थः, तथाहि-सम्यग्दृष्टिरपूर्वकरणादिरायुर्न बध्नाति, इतरस्तु आयुर्वन्धकाले तद् बनाति अन्यदा तु न बध्नाति, एवं मिथ्यादृष्टिरपि, 'सम्मामिच्छद्दिढि'त्ति मिश्रदृष्टिस्त्वायुर्न बनात्येव,तद्वन्धाध्यवसायस्थानाभावादिति, 'मीसा न रागदोसो' इति मिश्रगुणस्थानकलक्षणेन कार्मग्रथिकेन 'न.सम्ममीसो कुणइ
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy