SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ H श्रीभग IRO १ शतके वती ४ उद्देशः सत्रम् inshyindianmerimittain mumtama I वउत्ते य २ मायोवउत्ते य ३ लोभोवउत्ते य ४ कोहोवउत्ता य ५ माणोवउत्ता य ६मायोवउत्ता य ७ लोभोवउत्ता य ८, अहवा कोहावउत्ता य माणोवउत्ते य, एवं असीति भंगा भणियव्वा, अथाशीतिर्भङ्गा उच्यन्ते-यथा क्रोधोपयुक्तो मानोपयुक्तोमायोपयुक्तो लोभोपयुक्तः, एकत्वेन चत्वारो जाताः, क्रोधोपयुक्ता मानोपयुक्ता मायोपयुक्ता लोभोपयुक्ताः, बहुत्वेनापि चत्वारः, सर्वे एकक| योगा अष्टौ, अथ द्विकयोगे चतुर्विंशतिभङ्गा यथा-क्रोधोपयुक्तो मानोपयुक्तः १ क्रोधोपयुक्ता मानोपयुक्तः२ क्रोधोपयुक्तो मानोपयुक्ताः ३ क्रोधोपयुक्ता मानोपयुक्ताः४ एवं क्रोधोपयुक्तो मायोयुक्तः५ क्रोधोपयुक्ता मायोपयुक्तः,६ क्रोधोपयुक्तो मायोपयुक्ताः ७ क्रोधोपयुक्ता मायोपयुक्ताः ८ क्रोधोपयुक्तो लोभोपयुक्तः९ क्रोधोपयुक्तालोभोपयुक्तः१० क्रोधोपयुक्तोलोभोपयुक्ताः११ क्रोधोपयुक्ताः लोभोपयुक्ताः १२ एवं मानोपयुक्तो मायोपयुक्तः१३ मानोपयुक्ता मायोपयुक्तः१४ मानोपयुक्तो मायोपयुक्ताः१५ मानोपयुक्ता मायोपयुक्ताः १६ एवं मानोपयुक्तो लोभोपयुक्तः१७ मानोपयुक्तो लोभोपयुक्ताः१८ मानोपयुक्ता लोभोपयुक्तः१९ मानोपयुक्ता लोभोपयुक्ताः २०,एवं मायोपयुक्तो लोभोपयुक्तः२१ मायोपयुक्ता लोभोपयुक्तः२२ मायोपयुक्तो लोभोपयुक्ताः २३ मायोपयुक्ता लोभोपयुक्ताः२४, एवं क्रोधमानाभ्यां ४ क्रोधमायाभ्यां ४ क्रोधलोभाभ्यां ४ मानमायाभ्यां ४ मानलोभाभ्यां ४ मायालोभाभ्यां ४ द्विकसंयोगा एकत्वबहुत्वाभ्यां ४ चत्वारो भवन्ति, सर्वे मीलिता जाताश्चतुर्विंशतिमिताः, त्रिकसंयोगे द्वात्रिंशद् भवन्ति, यथा क्रोधोपयुक्तो मानोपयुक्तो मायोपयुक्तः१, क्रोधोपयुक्तो मानोपयुक्तोमायोपयुक्ताः२ क्रोधोपयुक्तो मानोपयुक्ता मायोपयुक्ताः३ क्रोधोपयुक्तो मानोपयुक्ता मायोपयुक्तः४, क्रोधोपयुक्ता मानोपयुक्तो मायोपयुक्तः५,क्रोधोपयुक्ता मानोपयुक्तो मायोपयुक्ताः६ क्रोधोपयुक्ता मानोपयुक्ता मायोपयुक्तः क्रोधोपयुक्ता मानोपयुक्ता मायोपयुक्ताः८ क्रोधोपयुक्तो मानोपयुक्तो लोभोपयुक्तः९ क्रोधोपयुक्तो malamannamalin CCHILOANTITORINDAINIKITCHAINISTRATIMATAmAhmulinary ADIHATIDIARINDAIMITONE ॥२६॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy