________________
उद्देशः
श्रीभग नास्ति, ततो नारकादिदण्डकचिन्तायां एकेन्द्रियान् वर्जयित्वा शेषः स्यात् प्रथमः स्यादप्रथम इति वाच्यं, प्रथमसम्यक्त्वलाभापेक्षया लघुवृत्तोमप्रथमः द्वितीयादिलाभापेक्षयाऽप्रथमः, सिद्धस्तु प्रथम एव सिद्धत्वानुगतस्य सम्यक्त्वस्य तदानीमेव भावान , 'मिच्छादिट्टी'त्यादि,
'जहा आहारगति एकत्वे पृथक्त्वे च मिथ्यादृष्टीनामप्रथमत्वमिति, अनादित्वान्मिथ्यादर्शनस्य 'सम्मामिच्छादिट्ठी'त्यादि,
जहा सम्म दिढि'त्ति स्यात्प्रथमः स्यादप्रथमः प्रथमेतरसम्यग्दर्शनलाभापेक्षयेति भावः, 'नवरं जस्तथि सम्मामिच्छमत्तंति दण्डकचिन्तायां यस्य नारकादेमिश्रदर्शनमस्ति स एव प्रथमाप्रथमचिन्तायामधिकर्त्तव्यः, संयतद्वारे 'संजए'त्ति इह |
जीवपदं मनुष्यपदं च द्वे एव स्तः, तयोश्चैकत्वात् , तद्यथा सम्यग्दृष्टिरुक्तस्तथाऽसौ वाच्यः-स्यात्प्रथमः स्यादप्रथमः, एतच्च संयमस्य | प्रथमेतरलाभापेक्षया ज्ञेयं, अस्संजए जहा आहारए'त्ति अप्रथम इत्यर्थः, असंयतत्वस्यानादित्वात् , 'संजयासंजए'त्ति संयता| संयतो जीवपदे मनुष्यपदे पञ्चेन्द्रियतिर्यपदे च स्याद् अत एतेष्वेकत्वादिना सम्यग्दृष्टिबद्वाच्य , स्यात् प्रथमः स्यादप्रथम | इत्यर्थः, प्रथमाप्रथमत्वं च प्रथमेतरदर्शनलाभापेक्षया 'नोसंजएनोअसंजए'त्ति निषिद्धसंयमासंयममिश्रभावो जीवः सिद्धश्च स्यात् स प्रथम एवेति । कषायद्वारे-'सकसाय'त्ति कपायिण आहारखदप्रथमाः, अनादित्वात् कपायित्वस्येति, 'अकसाईति अकषायो जीवः स्यात्प्रथमो यथाख्यातचारित्रलाभे, स्यादप्रथमो द्वितीयादिलाभे, एवं मनुष्योऽपि, सिद्धस्तु प्रथम एव, सिद्धत्वेऽकषायत्वस्य प्रथमत्वादिति । ज्ञानद्वारे-नाणीति जहा सम्मद्दिहित्ति स्यात्प्रथमः स्यादप्रथमः इत्यर्थः, तत्र केवली प्रथमः अन्यथाऽप्रथम इति, नवरं 'जं जस्स अत्थि'त्ति जीवादिदण्डकचिन्तायां यत् मतिज्ञानादि यस्य जीवनारकादेरस्ति तत्तस्य वाच्यं, 'अन्नाणी'ति 'जहा आहारएत्ति अप्रथम इत्यर्थः, अनादित्वेनानन्तशोऽज्ञानस्य सभेदस्य लाभात् । योगद्वारे 'सयोगि'ति
TANI
M Aur mr illm
h
२३६॥
em