________________
श्रीभग लघुवृत्ती
१२उद्दे०
सम्बन्धिपात्रैः कलिता या सातां, अणेग'त्ति नानाविधप्रेक्षाकारिसेविताभिरिति, अणुद्धय'त्ति अनुद्धृता-वादनार्थ वादकैरत्यक्ता मृदङ्गा यस्यां सा तां'अमिलाय'त्ति सुपुत्रजन्मतः अम्लानपुष्पमाला तां 'पमुइय'त्ति प्रमुदितजनयोगात् प्रमुदितां प्रक्रीडितजनयोगात् प्रक्रीडितां, 'सपुरजण'त्ति सह पुरजनेन जानपदेन-जनपदसत्कजनेन या वर्तते सा तां । 'ठिइवडियंति. स्थिती कुलस्य वा मर्यादायां गता या पुत्रजन्ममहप्रक्रिया सा स्थितिपतिता, दसाहियाएत्ति१० दिनप्रमाणायां दशाहिकायां 'सइए'त्ति शतपरिमाणान् 'साहस्सिए'त्ति सहस्रान् शतसहस्रान् लक्षानित्यर्थः,'जाए'त्ति यागान्-पूजाविशेषान् 'दाए'त्ति दायान् पर्वदिने दानादीनि 'भाए'त्ति भागान्-लब्धद्रव्यविभागान 'दल'त्ति ददत्-दापयन् 'बारसाहे दिवसे'त्ति सम्प्राप्ते द्वादशाख्यदिवसे 'कुलाणुरूवंति कुलोचितं-कुलसदृशं, तत्कुलस्य बलवत्पुरुषकुलत्वान्महाबल इति नाम कृतं, पंचधाइ'त्ति ताश्चेमाः-खीरधाईए मंडणधाईए मजणधाईए कीलावणधाईए अंकधाईए' इति पंचधात्रीभिः परिगृहीतः, एवं यथा दृढप्रतिज्ञ औपपातिकेऽधीतः तथाऽयं वाच्यः, 'पयगामणं'ति भूमौ सर्पणं चंक्रामणं-पद्भ्यां संचारणं 'जेमावणं'ति भोजनकारणं 'पिंडवद्धणं'ति केवलं स्नानाभ्यङ्गादिना वपुर्वृद्धिकरणं 'पजंपावणं'ति प्रजल्पनकारणं शिक्षणं 'संवच्छरपडिलेहणं ति वर्षग्रन्थिकरणं 'चोलोवणगं'ति चूडाधरणं 'उवणयणं'ति कलाग्राहणं 'गम्भाहाणं ति गर्भाधानादीनि तानि गर्भाधानादीन्येवोच्यन्ते,'पेच्छाघरमंडवंसित्ति प्रेक्षागृहमण्डपयोर्विशेषवर्णको यथा राजप्रश्नकृते उक्तस्तथा स वाच्य इति। 'पमक्खणगण्हाण'त्ति(सू. ४२९)प्रम्रक्षणकं-अभ्यञ्जनं स्नानगीतवादित्राणि प्रसाधनं-मण्डनं अष्टस्खङ्गेषु तिलकाः कङ्कणं रक्तदवरकमयं एतानि अविधववधूभिः-जीवद्भर्तृनारीभिरुपनीतानि यस्य स तं, 'मंगलसुजंपिएहिं ति मङ्गलानि-दधिर्वादीनि गानविशेषाश्च जल्पितानि-आशीर्वचांसि तैः 'कयकोउ