________________
श्रीभग० लघुवृत्ती
Paw
hindi me
영영
பால் மறDA. காபோட யை ile -
MANTRA
जीविकोचितं,'उउभयमाण'त्ति ऋतौ २ भज्यमानसुखैः 'विवित्तमउएहिति विविक्तैः-दोषमुक्तैः मृदुकैः-कोमलैः 'पइरिकसुहाए'त्ति प्रतिरिक्तत्वेन-अन्यजनापेक्षया विजनत्वेन सुखा शुभा वा या सा तया, संपुन्न'त्ति अभिलषितार्थपूरणात् 'सम्माणिय'त्ति प्राप्तार्थस्य भोगात् 'अविमाणिय'त्ति क्षणमपि लेशेन नापूर्णमनोरथा, 'वुच्छिन्नत्ति त्रुटितवाञ्छेत्यर्थः, 'मोहभय'त्ति मोहो-मूढता भयं-भीतिमात्रम् , परित्रासः-अकस्माद्भयं, 'आसयइत्ति आश्रयत्याश्रयणीयं वस्तु 'सयइत्ति शेते | 'चिट्ठईत्ति ऊर्ध्वस्थानेन तिष्ठति, निषीदति-उपविशति 'तुयहइत्ति शय्यायां वर्त्तत इति, 'पियट्ठयाए'त्ति प्रियार्थतायै, प्रीत्यर्थमित्यर्थः, "पियंति प्रियमिष्टवस्तुपुत्रजन्मलक्षणं निवेदयामः, 'पियं भे भवउ'त्ति एतच्च प्रियनिवेदनं प्रियं भे-भवतां भवतु, 'जहामालियंति यथामालितं-यथाधारितं यथापरिहितं इत्यर्थः, 'ओमोयंति अवमुच्यते-परिधीयते यः सः अवमोकः-आभ| रणं तं दत्ते 'मत्थए धोवए'त्ति अङ्गप्रतिचारिकाणां मस्तकानि क्षालयन्ति, दासत्वापनयनाथ, स्वामिना धौतमस्तकस्य हि दासत्वमपगच्छतीति लोकव्यवहारः, (सू० ४२८) 'माणु'त्ति मान-रसधान्यविशेषः, उन्मानं-तुलारूपम् , 'उस्सुक्कं' उच्छुल्का-मुक्तशुल्क स्थितिपरिपतितां कारयतीति सम्बन्धः, शुल्कं तु विक्रेयभाण्डं प्रति राजदेयं द्रव्यं, 'उक्कर'ति उन्मुक्तकर, करस्तु गवादीन प्रति वर्ष प्रति राजदेयं द्रव्यं, 'अदेजति विक्रयप्रतिषेधादेवाविद्यमानमातव्यं 'अभडप्पवेसं'ति अभिद्यमानो भटांना-राजाज्ञाकारिणां प्रवेशः कुटुम्बिगृहेषु यस्यां सा तां 'अदण्डकुदण्डिमति दण्डलभ्य द्रव्यं दण्ड एव, कुदण्डेन जातं द्रव्यं कुदण्डिमं, तन्नास्ति यस्यां तां, तत्र दण्डोऽपराधानुसारेण राजग्राह्यं द्रव्यं, कुदण्डस्तु कारणिकानां प्रज्ञापनात् महत्यपराधिनोऽपराधे अल्पं राजग्राह्यं द्रव्यं, अधरिमं'ति अविद्यमानधारणीयं द्रव्यं ऋणमोचनात् , 'गणियावरत्ति गणिकावरैः-वेश्याप्रधान टिकीयैः-लास्य
ManslitynamiamimilaRALDINAMADHAN
TIMen treamilhhilmmmmittail illian
॥१७६॥