________________
श्रीभग
११ श०
लघुवृत्ती
सुनिर्मितं-सुष्टु अधोमुखीकृतं सुजातं-शोभनतया जातं आस्फोटितं-भूमावास्फालितं लालं येन स तं, 'अतुरिय'त्ति अत्वरितं अचपलं-देहमनश्चापल्यरहितं यथा स्यादेवं, 'असंभंताए'त्ति अनुत्सुकतया 'आसत्यत्ति आश्वस्ता गतिश्रमाभावात् , विश्वस्ता |संक्षोभाभावात् अनुत्सुका वा 'मइपुब्वेणं'ति आमिनिबोधिकप्रभवेन 'वुद्धिविन्नाणेणं'ति औत्पत्तिक्यादि ४ बुद्धिविज्ञानेन | 'अत्थग्गहणं ति अर्थनिश्चयं 'कुलकि'त्ति कीतिरेकदिग्गामिनी 'कुलनंदि'त्ति तत्समृद्धिकर्तृत्वात् 'कुलजस'त्ति यशस्सर्व| दिग्गामिनी प्रसिद्धिः, 'लक्खण'त्ति लक्षणानि-खस्तिकादीनि व्यञ्जनानि-मपीतिलकादीनि तेषां यो गुणः-प्रशस्तता तेनोपपेतो |युक्तो वा यः स तं, 'विन्नायत्ति विज्ञ एव विज्ञकः स चासौ परिणतमात्रश्च कलादिष्विति गम्यते, शूरो दानगुणतः वीरो युद्धत: विक्रान्तः परमण्डलाक्रमणात्'मा में त्ति मा निषेधे ममासौ स्वमः उत्तमः स्वरूपतः प्रधानः अर्थप्राप्तिरूपफलतः 'पडिजागरमाणी'ति प्रतिजाग्रती, कुर्वतीत्यर्थः, सुइय'त्ति गन्धोदकेन सिक्ता शुचिका-पवित्रा सम्मार्जिता कचवरापनयनात उपलिप्ता छगणादिना 'अणसाला' व्यायामशाला, ईहामृगा-वृकाः 'अंछावेईत्ति आकर्षयति, अत्थरय'त्ति आस्तरकेण प्रतीतेन मृदुमसूरकेण च अथवा अस्तरजसा-निर्मलेन मृदुमसूरकेणावस्तृत-आच्छादितं अङ्गसुखस्पर्शकं 'अटुंगनिमित्त'ति 'दिव्वु.१ प्पायं २ तलिक्ख ३ भोमं च ४ अगसर ५ ६ लक्खण ७ वंजणं च ८, तिविहं पुण एकिक', 'सिद्धत्थग'त्ति सिद्धार्थकाः-सर्षपा हरितालिका| दुर्वा तल्लक्षणानि कृतानि मङ्गलानि मूर्ध्नि यैस्ते तथा 'संचालिंति'त्ति संचारयंति 'गहियह'त्ति परसाद् गृहीतार्थाः 'पुच्छियद्दत्ति संशये सति मिथः 'बावत्तरित्ति त्रिंशतो द्विचत्वारिंशतश्च मीलनादिति, 'वकममाणंसित्ति गर्ने व्युत्क्रामति, प्रविशति सतीत्यर्थः, विमाणभवण'त्ति देवलोकतो योऽवतरति तन्माता विमानं यस्तु नरकात् तन्माता भवनं पश्यति, 'जीवियारिहन्ति
सामात्तिमा लास चासौजनानि-मपीति