SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती १ 영 गम्भीरे 'गङ्गापुलिण'त्ति गङ्गापुलिनवालुकाया यो अवदाल:-अबदलनं, पादादिन्यासे अधोगमनमित्यर्थः, तेन सदृशमतिनम्रत्वात् यत्तत्तथा, तत्र दृश्यते हंसतूल्यादीनामयं न्याय इति, ओयवियत्ति परिकम्मितं यत् क्षौमिकं-दुकूलं कार्पासिकमतसीमयं |वा वस्त्रं तस्य युग्मापेक्षया यः पदृशाटकः स प्रतिच्छादनं-आच्छादनं यस्य तत्तथा, 'सुविरइय'त्ति सुष्टु विरचितं रजस्खाणंआच्छादनविशेषोऽपरिभोगावस्थायां यत्र तत्तथा 'रत्तंसुयसंवुएत्ति रक्तांशुकसंवृते-मशकगृहाभिधानविशेषवस्त्रावृते, 'आईणग'त्ति आजिनकं-चर्ममयं वस्त्रं रुतं च-कार्पासपक्ष्म बूरं च-वनस्पतिविशेषः नवनीत-म्रक्षणं तूलं-अर्कतूलं एषामिव तुल्यः स्पर्शो | यस्य तत्तथा,'सुगंध'त्ति सुगन्धानि वरकुसुमानि चूर्णाश्च ये शयनोपचारास्तैः कलितं, अद्धरत्त'त्ति अर्द्धरात्ररूपकालसमये 'रय| यमहासेल'त्ति रजतमहाशैलो वैताढ्यस्तद्वत्पाण्डुरतरः-शुक्लः उरु विस्तीर्णो रमणीयः प्रेक्षणीयो दर्शनीयश्च, थिरलह'त्ति स्थिरौ | | लष्टौ-मनोज्ञौ प्रकोष्ठौ कूर्पराग्रेतनभागौ यस्य स तं, वृत्ता-वर्तुला: पीवराः-स्थूलाः सुश्लिष्टाः-सुसम्बद्धाः, विशिष्टास्तीक्ष्णा दंष्ट्रास्ताभिविंडम्बितं मुखं यस्य स तं, 'परिकम्मिय'त्ति परिकर्मिमतं-कृतपरिकर्म यज्जात्यकमलं तद्वत्कोमलो, मात्रिको-प्रमाणोपपनौ | शोभायन्तौ लष्टौ ओष्ठौ यस्य स तं, 'रत्तुप्पल'त्ति रक्तोत्पलपत्रमृदूनां मध्ये सुकुमाले तालुजिह्वे यस्य स तं, वाचनान्तरे तु निर्ला|लिताग्रा च जिह्वा यस्य स तं, 'भिसंत'त्ति दीप्यमाने अक्षिणी यस्य स तं 'मूसागय'त्ति मूषा-स्वर्णादितापनभाजनं तद्गतं | यत् प्रवरकनकं तापितं-कृताग्नितापं 'आवत्तायंत'त्तिआवर्त्त कुर्वाणं तद्वद् यो वर्णतः वृत्ते च तडिदिव विमले सदृशे लोचने यस्य स | तं, विसालपीवर'त्ति विशाले-विस्तीर्णे पीवरे-पुष्टे ऊरू-जङ्घ यस्य स तं 'मिउविसय'त्ति मृदुविशदाः स्पष्टाः सूक्ष्माः 'लक्ख 10॥१७॥ णपसत्य'त्ति प्रशस्तलक्षणाः विकीर्णा याः केसरसटाः स्कन्धकेशच्छटास्ताभिरुपशोभितस्तं, 'ऊसिय'चि उच्छ्रितं-ऊ/कृतं
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy