SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ श्रीभग . लघुवृत्ती பரிய மாரியாயாயாயாயாயாயாயப்படி மர்யா நடிப்பாயோ மாமா य'त्ति कौतुकानि-भृतिरक्षादीनि मङ्गलानि-सिद्धार्थकादीनि तप उपचार:-पूजा तेन कृतं शान्तिकर्म यस्य 'सरित्तयाणं'ति सहक्त्वचां-सदृशच्छवीनां 'सरिव्वयाणं'ति सदृग्वयसां, लायण्ण'त्ति लावण्यं-मनोज्ञता गुणाः-प्रियभाषित्वादयः, कडगजोएत्ति कलाचिकाभरणयुगं 'तुडिय'त्ति बाह्वाभरणं 'खोम'त्ति कार्यासिकं वस्त्रं 'कडग'त्ति उसीरमयं वस्त्रं 'पद'त्ति पदृसूत्रमयं, 'दुगुल्लत्ति दुकूलाख्यतरुत्वनिष्पन्न, श्रीप्रभृतयः पद् देवताप्रतिमाः, नन्दादीनि मङ्गलवस्तूनि, अन्ये तु नन्दं वृत्तलोहासनं भद्रं शरासनं मूटक इति यत् प्रसिद्धं,'ताल'त्ति तालवृक्षान् ‘वय'त्ति ब्रजान् गोकुलानि 'सिरिघर'त्ति भाण्डागारतुल्यानि रत्नमयत्वात् 'जाणाईति शकटादीनि 'जुग्गाईति गोल्लदेशप्रसिद्धानि जपानानि 'सिबियाओ'त्ति शिबिकाः कूटाकाराच्छादितजम्पानरूपाः 'संदमाणियाओ'त्ति स्यन्दमानिका:-पुरुषप्रमाणाः जम्पानविशेषास्तानेव 'गिल्लीउ'त्ति हस्तिन उपरि कोल्राकाराः 'थिल्लीओ'त्ति लाटानां यानि अड्डपल्यानानि तान्यन्यदेशेषु थिल्लीओ उच्यन्ते अतस्ताः, वियडजाणाईति विवृतयानानि-तल्टकवर्जितशकटानि 'पारिजाणिए'त्ति परियानप्रयोजनाः पारियानिकास्तान् 'संगामिए'त्ति सङ्ग्रामप्रयोजनाः सानामिकाः तान् , तेषां च कटीप्र| माणा फलकवेदिका स्यात् , 'कंचुइजेत्ति प्रतीहारान् 'वरसधर'त्ति वर्षधरान्-वद्धितमहल्लकान् कृत्रिमक्लीवान् ‘महत्तरए'त्ति महत्तरकान् अन्तःपुरचिन्तकान् ओलंबणदीवे'त्ति शृङ्खलाबद्धदीपान् 'उकंबण'त्ति उत्कम्बलदीपान् ऊर्ध्वदण्डतः 'तिणि वत्ति सुवर्णरूप्यमिश्रभेदात् 'पञ्जरदीवेत्ति अभ्रपटलबद्धदीपान् 'थासगाईति आदर्शकाकारान् 'तलियाओत्ति पात्रीविशेषान् ‘कवियाओ'त्ति कलावकाः 'अवएड'त्ति तापिकाहस्तान् 'अवयवकाओ'त्ति अवपाक्यः तापिकाः सम्भाव्यन्ते 'भिसियाओत्ति आसनविशेषान् 'पडिसिज्जाओ'त्ति उत्तरशय्याः 'करोडियाओत्ति स्थगिकाः 'उन्नयासणाईति उन्नताद्याकारोपलक्षितानि ॥१७७॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy