________________
श्रीभग लघुवृत्ती
Dா பயமாவும் பாடிய
११
'अढ करोडियाधारीओ'त्ति स्थगिकाधारिणीः, 'उम्महियाओ'त्ति इहामदिकानामुन्मदिकानां चाल्पबहुमर्दनकृतो विशेषः, 'पसाधियाओ'त्ति मण्डनकारिणी 'वष्णगपेसण'त्ति चन्दनहरितालादिपेषणकारिकाः, 'चुण्णगपेसण'त्ति ताम्बूलचूर्णगन्ध| द्रव्यचूर्णादिकारिणी 'दवकारीओत्ति हास्यकारिकाः 'उवत्थाणियाओ'त्ति या आस्थानगतानां पार्श्वे वर्तन्ते, 'नाडइजा|ओ'त्ति नाट्यकारिकाः 'कुटुंविणीओत्ति पदातिरूपाः 'महाणसिणीओ'त्ति रसवतीकारिकाः, शेषपदानि रूढिगम्यानि, |'विमलस्स'त्ति (सू० ४३०) अस्यामवसर्पिण्यां त्रयोदशजिनस्य 'पपोत्तए' प्रपौत्रका-प्रशिष्यः, 'जहा केसित्ति, कला इत्य
नेन च सूचितं 'कलाकुसलसव्वकालसुहोइयाउ'त्ति 'सिवभहस्स'त्ति एकादशशतनवमोद्देशाभिहितशिवराजर्षिपुत्रस्य |'जहा अंमडो'त्ति यथौपपातिके अम्मडोऽधीतस्तथाऽयमपि वाच्यः,'बंभलोएत्ति इह चतुर्दशपूर्वधरस्य जघन्यतोऽपि लान्तके उपपात इष्यते 'जावंति लंतगाओ चोदसपुब्बी जहण्ण उववाओ'त्ति इति वचनाद् , एतस्य तु चतुर्दशपूर्वधरस्यापि यद् ब्राह्मलोक उप-1 पात उक्तस्तत्केनापि मनाग्विस्मरणादिना प्रकारेण चतुर्दशपूर्वाणामपरिपूर्णत्वादिति संभावयंति। 'इदाणिवि करेसित्ति (सू.४३१) हे सुदर्शन ! त्वं इदानीमपिं करोषि, 'सण्णी पुव्वजाईसरणे त्ति संज्ञिरूपा या पूर्वजातिस्तस्याः स्मरणं यत्तत्तथा,'अहिसमेइ'त्ति अधिगच्छति, 'दुगुणाणियसद्धासंवेग'त्ति द्विगुणौ पूर्वकालापेक्षया आनीतौ श्रद्धासंवेगौ यस्य स तथा, तत्र श्रद्धा तत्त्वश्रद्धा संवेगो यस्य स तथा तं, सदनुष्ठानचिकीर्षा वा संवेगो भवभयं मोक्षाभिलाषो वा, 'उसभदत्तस्स'त्ति नवमशतत्रयस्त्रिंशत्तमोद्देशकाभिहितस्येति ।। एकादशशते एकादशः॥ • 'एगओत्ति (सू. ४३२) एकत्र 'समुवागयाणं' समुपागतानां 'सहियाणं'ति मिलितानां 'समुविट्ठाणं'ति आसनग्रहणेन
பாட்டி கட்டிய பழமாறு பாழாழனாயப் பாடம்