________________
श्रीभग
लघुवृत्ती
३ शतके । ३ उद्देशः
प्रत्यया, यथा दुष्प्रयुक्तकायक्रियाजन्यं कर्म, योगनिमित्तं च यथैर्यापथिकं कर्म 'एयई' (सू० १५२) एजति-कम्पते, 'वेयई' न्येजति-विविधं कम्पते, 'चलई' स्थानान्तरं गच्छति, 'फंदईत्ति किंचिच्चलति, 'स्पदि किंचिच्चलने' इतिधातोः, अन्यमवकाश | गत्वा पुनस्तत्रैव गच्छति इत्यन्ये, 'घट्टईत्ति सर्वदिक्षु चलति, पदार्थान्तरं वा स्पृशति, 'खुम्भईत्ति क्षुभ्यति पृथिवीं प्रविशति, क्षोभयति वा पृथ्वी, विभेति वा, 'उदीरेइत्ति उदीरयति, उत्-प्राबल्येन प्रेरयति, 'तं तं भावंति उत्क्षेपणावक्षेपणाकुंचनप्रसारणादिकं परिणाम यातीत्यर्थः, 'आरंभई' आरभते पृथिव्यादीन् उपद्रवयति, संरभते-तेषु विनाशसङ्कल्पं कुर्यात् , 'समारभइ'त्ति समारभते, तानेव परितापयति, आह च-"संकप्पो संरंभो, परितावकरो भवे समारंभो। आरंभो उद्दवओ, सब्बनयाणं विसुद्धाणं ॥१॥ 'सोयावणयाए'त्ति दैन्यप्रापणायां 'जूरावण'त्ति शोकातिरेकाच्छरीरजीर्णताप्रापणायां तिप्पावणत्ति' 'तिपृष्टेप क्षरणे, इति वचनात् , तिप्रापणायां शोकातिरेकादेव अश्रुलालादिक्षरणप्रापणायां 'परियावण'त्ति परितापनायां शरी| रसन्तापे वर्त्तते, 'णो एयइत्ति शैलेशीकरणे योगनिरोधे नो एजति, एजनादिरहितस्तु नारम्भादिषु वर्तते, तथा च योगनिरोधाभिधानशुक्लध्यानेन सकलकर्मध्वंसरूपा अन्तक्रिया स्यात् ,'तणहत्थयं ति तृणपूलकं जाततेजसि-वह्नौ 'मसमसाविज्जई' शीघ्र दह्यते, एवमेजनादिरहितस्य शुक्लध्यानचतुर्थ भेदानलेन कर्मदाह्यादहनं स्यात् 'उद्दाइ'त्ति उद्याति, जलस्योपरि-वर्तते, 'अत्तत्ता|संवुडस्स'त्ति आत्मन्यात्मना संवृतस्य प्रतिसंलीनस्येति, 'आउत्तं ति आयुक्तः उपयोगपूर्वकं 'चक्खुपम्ह'त्ति चक्षुःपक्ष्मनिपा| तोऽपि, प्राकृतत्वाल्लिङ्गव्यत्ययः, उन्मेषनिमेषमात्रक्रियाऽप्यस्ति, आस्तां गमनादिका, बेमाय'त्ति विविधा मात्रा अन्तर्मुहूर्त्तादेर्देशो|नपूर्वकोटीपर्यन्तस्य क्रियाकालस्य विचित्रत्वातू , 'सुहमत्ति सूक्ष्मबन्धादिकाला 'इरियावहित्ति ईर्यापथो-गमनमार्गस्तत्र भवा