________________
श्रीभगलघुवृत्तौ
'उच्छोलेइ' अग्रतोमुखां चपेटां 'पच्छोलेइ' पृष्ठतोमुखां चपेटां अपहस्तरूपां 'तिवई छिंद' मल्ल इव रंगभूमौ त्रिपदीच्छेदं कुर्यात्, 'उसावइ' उत्सृतं प्रलम्बं कुर्यात्, 'विडंबेइ' विवृतं कुर्यात्, 'आकति वि० 'त्ति आकर्षयन्निव 'विउज्झमाणे'त्ति व्युद्राजमानः - शोभमानः, विजृम्भमाणो वा, 'इन्दकीलं' गोपुरकपाटयुगसन्निवेशस्थानं 'नाहि ते'त्ति नैव ते - तव सुखमस्ति, 'फुलिंगमालाजाल'त्ति स्फुलिङ्गानां ज्वालानां च या मालास्तासां यानि सहस्राणि तैचक्षुर्विक्षेपः- चक्षुर्भ्रमो दृष्टिप्रतिघातथदर्शनाभाव:, 'जईण वेगं' शेषवेगवद्वेगजयी वेगो यस्य 'महम्भयं 'ति महतां भयमस्मादिति महद्भयं 'झियाइ'त्ति ध्यायति, कियेतदिति चिन्तयति, 'पिहाइ'त्ति स्पृहयति, यद्येवंविधं प्रहरणं मम स्यात् एवमभिलषति, तथा 'पिहेइ' अक्षिणी पिधत्ते - निमीलयति, 'मालम्बणहत्था भरणे'त्ति सह आलम्बनेन वर्त्तन्ते सालम्बानि २ हस्ताभरणानि यस्य अधोमुखगमनवशादसौ सालम्बहस्ताभरणः 'कक्खागय सेयं पिवत्ति भयातिरेकात् कक्षागतस्वेदमिव विनिर्मुञ्चन्, देवानां किल स्वेदो न स्यात् इति संदर्शनार्थः पिशब्दः, झटिति 'समोवइए 'त्ति सम एव पतितः, 'पभु'त्ति शक्तः 'समत्थे'त्ति सङ्गतप्रयोजनः, 'अवियाई' ति अपि चेति आईति वाक्यालङ्कारे, 'मुट्ठिवाएणं' ति वज्रग्रहणाय यो मुष्टेर्बन्धने वात उत्पन्नः स मुष्टिवातः तेन मुष्टिवातेन 'वीइत्था' केशाग्राणि वीजितवान् 'अज्जं 'ति अद्यास्मिन्नहनि तथा आर्यं उपसम्पद्यतु उपसम्पन्नो भूत्वा वर्त्ते, 'नाइभुज्जो' त्ति नैव भूय एवंकरणतायां वर्त्तिष्ये, 'सीहे' त्ति शीघ्रो वेगवान् 'सीहगइ'त्ति शीघ्रगतिरेव त्वरितः कायतः, त्वरितगतिः मार्गे सौत्सुक्यप्रवर्त्तित वेगगतिः, 'उद्धलोयकंडए' त्ति ऊर्ध्वलोकगमने कण्डकं - कालखण्डं ऊर्ध्वलोककण्डकं, ऊर्ध्वलोककण्डकापेक्षया अधोलोककण्डकं सख्यातगुणं - द्विगुणमिति, अथ शक्रादीनां प्रत्येकं गतिक्षेत्रस्याल्पबहुत्वोपदर्शकं सूत्रत्रयमाह - 'सकस्स णं भंते'त्ति 'सव्वत्थोव' ति
00
३ शतके २ उद्देशः
॥५८॥